Srimad-Bhagavatam 1.19.23 — samāgatāḥ sarvata eva sarve
समागता: सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे । नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहमात्मशीलम् ॥ २३ ॥ samāgatāḥ sarvata eva sarve vedā yathā mūrti-dharās tri-pṛṣṭhe nehātha nāmutra ca kaścanārtha ṛte parānugraham ātma-śīlam samāgatāḥ … Read More