Recipe. SPINACH PIE

posted in: English 0

  SPINACH PIE Pie Base: 1 1/2 cups fine whole wheat flour  3/4 cup soft butter pinch of salt 1 teasp. baking powder 3 Tablesp. water Filling: 2 cups spinach, steamed 1 cup Cream Cheese 1 … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.11 – kāyena manasā buddhyā

posted in: English 0

    कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म‍श‍ुद्धये ॥ ११ ॥   kāyena manasā buddhyā kevalair indriyair api yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śuddhaye   kāyena — with the body; manasā — with … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.7 – yoga-yukto viśuddhātmā

posted in: English 0

    योगयुक्तो विश‍ुद्धात्मा विजितात्मा जितेन्द्रिय: । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥   yoga-yukto viśuddhātmā vijitātmā jitendriyaḥ sarva-bhūtātma-bhūtātmā kurvann api na lipyate   yoga–yuktaḥ — engaged in devotional service; viśuddha–ātmā — a purified soul; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.6 – sannyāsas tu mahā-bāho

posted in: English 0

  सन्न्यासस्तु महाबाहो दु:खमाप्‍तुमयोगत: । योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ ६ ॥   sannyāsas tu mahā-bāho duḥkham āptum ayogataḥ yoga-yukto munir brahma na cireṇādhigacchati   sannyāsaḥ — the renounced order of life; tu — but; mahā–bāho … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.3 – jñeyaḥ sa nitya-sannyāsī

posted in: English 0

    ज्ञेय: स नित्यसन्न्यासी यो न द्वेष्टि न काङ्‍क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥   jñeyaḥ sa nitya-sannyāsī yo na dveṣṭi na kāṅkṣati nirdvandvo hi mahā-bāho sukhaṁ bandhāt pramucyate   jñeyaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.3. adyaiva rājyaṁ balam ṛddha-kośaṁ

posted in: English 0

    अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे । दहत्वभद्रस्य पुनर्न मेऽभूत् पापीयसी धीर्द्विजदेवगोभ्य: ॥ ३ ॥   adyaiva rājyaṁ balam ṛddha-kośaṁ prakopita-brahma-kulānalo me dahatv abhadrasya punar na me ’bhūt pāpīyasī dhīr dvija-deva-gobhyaḥ   adya — this … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam – Introduction

posted in: English 0

    Introduction The conception of God and the conception of Absolute Truth are not on the same level. The Śrīmad-Bhāgavatam hits on the target of the Absolute Truth. The conception of God indicates the controller, … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.40 – ajñaś cāśraddadhānaś ca

posted in: English 0

    अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥   ajñaś cāśraddadhānaś ca saṁśayātmā vinaśyati nāyaṁ loko ’sti na paro na sukhaṁ saṁśayātmanaḥ   ajñaḥ — a fool who … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.37 – yathaidhāṁsi samiddho ’gnir

posted in: English 0

    यथैधांसि समिद्धोऽग्न‍िर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्न‍िः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥   yathaidhāṁsi samiddho ’gnir bhasma-sāt kurute ’rjuna jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā   yathā — just as; edhāṁsi — firewood; samiddhaḥ — blazing; agniḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.31 – nāyaṁ loko ’sty ayajñasya

posted in: English 0

  नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१ ॥   nāyaṁ loko ’sty ayajñasya kuto ’nyaḥ kuru-sattama   na — never; ayam — this; lokaḥ — planet; asti — there is; ayajñasya — for one who performs … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.28 – dravya-yajñās tapo-yajñā

posted in: English 0

    द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ २८ ॥   dravya-yajñās tapo-yajñā yoga-yajñās tathāpare svādhyāya-jñāna-yajñāś ca yatayaḥ saṁśita-vratāḥ   dravya–yajñāḥ — sacrificing one’s possessions; tapaḥ–yajñāḥ — sacrifice in austerities; yoga–yajñāḥ — sacrifice in eightfold … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.27 – sarvāṇīndriya-karmāṇi

posted in: English 0

  सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्न‍ौ जुह्वति ज्ञानदीपिते ॥ २७ ॥   sarvāṇīndriya-karmāṇi prāṇa-karmāṇi cāpare ātma-saṁyama-yogāgnau juhvati jñāna-dīpite   sarvāṇi — of all; indriya — the senses; karmāṇi — functions; prāṇa–karmāṇi — functions of the life … Read More

Share/Cuota/Condividi:

Envidia de los vaisnavas

posted in: Español, DB 0

Qué decir de tener envidia de los vaisnavas, si uno causa dolor a las entidades vivientes ordinarias, se le considera una persona caída de clase baja. Incluso después de adorar al Señor Visnu, si una persona … Read More

Share/Cuota/Condividi:

posted in: Español, Area9 0

ISKCON República Dominicana se prepara para su primer templo   ¡Hare Krishna! Por favor acepte mis humildes reverencias todas las glorias a Srila Prabhupada   Este artículo sirve para hacer una crónica de la campaña en … Read More

Share/Cuota/Condividi:
1 233 234 235 236 237 238 239 650