Brahma Samhita 27
Śrī brahma-saṁhitā 5.27 atha veṇu-ninādasya trayī-mūrti-mayī gatiḥ sphurantī praviveśāśu mukhābjāni svayambhuvaḥ gāyatrīṁ gāyatas tasmād adhigatya sarojajaḥ saṁskṛtaś cādi-guruṇā dvijatām agamat tataḥ Synonyms atha — then; veṇu–ninādasya — of the sound of the flute; trayī–mūrti–mayī — the … Read More