Bhagavad-gita 15.15

posted in: English 0

Bg. 15.15 सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥ sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.12

posted in: English 0

Bg. 15.12 यदादित्यगतं तेजो जगद्भ‍ासयतेऽखिलम् । यच्च‍न्द्रमसि यच्च‍ाग्न‍ौ तत्तेजो विद्धि मामकम् ॥ १२ ॥ yad āditya-gataṁ tejo jagad bhāsayate ’khilam yac candramasi yac cāgnau tat tejo viddhi māmakam Synonyms yat — that which; āditya–gatam — in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.11

posted in: English 0

Bg. 15.11 यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस: ॥ ११ ॥ yatanto yoginaś cainaṁ paśyanty ātmany avasthitam yatanto ’py akṛtātmāno nainaṁ paśyanty acetasaḥ Synonyms yatantaḥ — endeavoring; yoginaḥ — transcendentalists; ca — also; enam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.8

posted in: English 0

Bg. 15.8 शरीरं यदवाप्‍नोति यच्च‍ाप्युत्क्रामतीश्वर: । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥ śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ gṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt Synonyms śarīram — the body; yat — as; avāpnoti — gets; yat — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.5.

posted in: English 0

Bg. 15.5 निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा: । द्वन्द्वैर्विमुक्ता: सुखदु:खसंज्ञै- र्गच्छन्त्यमूढा: पदमव्ययं तत् ॥ ५ ॥   nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ dvandvair vimuktāḥ sukha-duḥkha-saṁjñair gacchanty amūḍhāḥ padam avyayaṁ tat   Synonyms niḥ — without; māna — false … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.15. pāñcajanyaṁ hṛṣīkeśo

posted in: English 0

  पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥ pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañ-jayaḥ pauṇḍraṁ dadhmau mahā-śaṅkhaṁ bhīma-karmā vṛkodaraḥ   Synonyms pāñcajanyam — the conchshell named Pāñcajanya; hṛṣīka-īśaḥ — Hṛṣīkeśa (Kṛṣṇa, the … Read More

Share/Cuota/Condividi:

Bhuya, meaning

posted in: English 0

#bhuya   भूयस् adverb bhUyas in addition   भूयस् adverb bhUyas as well   भूयस् adverb bhUyas again   भूयस् adverb bhUyas moreover   भूयस् adverb bhUyas furthermore   भूयसाधनम् n. bhUyasAdhanam Massively Parallel Processing(MPP) [computer] … Read More

Share/Cuota/Condividi:

Amlaki

posted in: English 0

#Amlaki आम्लकि n. Amlaki gooseberry [Ribes uva-crispa – Bot.]   आम्लकि n. Amlaki Ribes uva-crispa [Bot.]   आम्लकि n. Amlaki Ribes uva-crispa [Bot.]

Share/Cuota/Condividi:
1 455 456 457 458 459 460 461 474