Bhagavad-gita 8.21.

posted in: English 0

अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥ avyakto ’kṣara ity uktas tam āhuḥ paramāṁ gatim yaṁ prāpya na nivartante tad dhāma paramaṁ mama Synonyms avyaktaḥ — unmanifested; akṣaraḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.22.

posted in: English 0

पुरुष: स पर: पार्थ भक्त्य‍ा लभ्यस्त्वनन्यया । यस्यान्त:स्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥ puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam Synonyms puruṣaḥ — the Supreme Personality; saḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.20.

posted in: English 0

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन: । य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥ paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati Synonyms paraḥ — transcendental; tasmāt — to that; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.19.

posted in: English 0

भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥ bhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate rātry-āgame ’vaśaḥ pārtha prabhavaty ahar-āgame Synonyms bhūta-grāmaḥ — the aggregate of all living entities; saḥ — these; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.18.

posted in: English 0

अव्यक्ताद्‍ व्यक्तय: सर्वा: प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥ avyaktād vyaktayaḥ sarvāḥ prabhavanty ahar-āgame rātry-āgame pralīyante tatraivāvyakta-saṁjñake Synonyms avyaktāt — from the unmanifest; vyaktayaḥ — living entities; sarvāḥ — all; prabhavanti — become manifest; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.15

posted in: English 0

मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् । नाप्‍नुवन्ति महात्मान: संसिद्धिं परमां गता: ॥ १५ ॥ mām upetya punar janma duḥkhālayam aśāśvatam nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ Synonyms mām — Me; upetya — achieving; punaḥ — again; janma — birth; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.14

posted in: English 0

अनन्यचेता: सततं यो मां स्मरति नित्यश: । तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन: ॥ १४ ॥ ananya-cetāḥ satataṁ yo māṁ smarati nityaśaḥ tasyāhaṁ su-labhaḥ pārtha nitya-yuktasya yoginaḥ Synonyms ananya-cetāḥ — without deviation of the mind; satatam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.13.

posted in: English 0

ॐ इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । य: प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥ oṁ ity ekākṣaraṁ brahma vyāharan mām anusmaran yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim Synonyms oṁ — the combination of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.11.

posted in: English 0

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागा: । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥ yad akṣaraṁ veda-vido vadanti viśanti yad yatayo vīta-rāgāḥ yad icchanto brahma-caryaṁ caranti tat te padaṁ saṅgraheṇa pravakṣye Synonyms yat … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.10.

posted in: English 0

प्रयाणकाले मनसाचलेन भक्त्य‍ा युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्य- क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥ prayāṇa-kāle manasācalena bhaktyā yukto yoga-balena caiva bhruvor madhye prāṇam āveśya samyak sa taṁ paraṁ puruṣam upaiti divyam Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.9.

posted in: English 0

कविं पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्य: । सर्वस्य धातारमचिन्त्यरूप- मादित्यवर्णं तमस: परस्तात् ॥ ९ ॥ kaviṁ purāṇam anuśāsitāram aṇor aṇīyāṁsam anusmared yaḥ sarvasya dhātāram acintya-rūpam āditya-varṇaṁ tamasaḥ parastāt Synonyms kavim — the one who knows everything; purāṇam — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.8.

posted in: English 0

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥ abhyāsa-yoga-yuktena cetasā nānya-gāminā paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan Synonyms abhyāsa-yoga — in the practice of meditation; yuktena — being engaged; cetasā — by the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.6.

posted in: English 0

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भ‍ावभावित: ॥ ६ ॥ yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ Synonyms yam yam — whatever; vā api … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.2.

posted in: English 0

अधियज्ञ: कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभि: ॥ २ ॥ adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana prayāṇa-kāle ca kathaṁ jñeyo ’si niyatātmabhiḥ Synonyms adhiyajñaḥ — the Lord of sacrifice; katham — how; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.30

posted in: English 0

साधिभूताधिदैवं मां साधियज्ञं च ये विदु: । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतस: ॥ ३० ॥ sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ prayāṇa-kāle ’pi ca māṁ te vidur yukta-cetasaḥ Synonyms sa-adhibhūta — and the governing principle of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.1

posted in: English 0

अर्जुन उवाच किं तद्‌ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥ arjuna uvāca kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣottama adhibhūtaṁ ca kiṁ proktam adhidaivaṁ kim ucyate Synonyms arjunaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.27

posted in: English 0

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ २७ ॥ icchā-dveṣa-samutthena dvandva-mohena bhārata sarva-bhūtāni sammohaṁ sarge yānti paran-tapa Synonyms icchā — desire; dveṣa — and hate; samutthena — arisen from; dvandva — of duality; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.26

posted in: English 0

वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥ vedāhaṁ samatītāni vartamānāni cārjuna bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana Synonyms veda — know; aham — I; samatītāni … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.25

posted in: English 0

नाहं प्रकाश: सर्वस्य योगमायासमावृत: । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥ nāhaṁ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ mūḍho ’yaṁ nābhijānāti loko mām ajam avyayam Synonyms na — nor; aham — I; prakāśaḥ — manifest; sarvasya — to … Read More

Share/Cuota/Condividi:
1 453 454 455 456 457 458