Bhagavad-gita 11.49

posted in: English 0

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्‍ममेदम् । व्यपेतभी: प्रीतमना: पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥ mā te vyathā mā ca vimūḍha-bhāvo dṛṣṭvā rūpaṁ ghoram īdṛṅ mamedam vyapeta-bhīḥ prīta-manāḥ punas tvaṁ tad … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.50

posted in: English 0

सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूय: । आश्वासयामास च भीतमेनं भूत्वा पुन: सौम्यवपुर्महात्मा ॥ ५० ॥ sañjaya uvāca ity arjunaṁ vāsudevas tathoktvā svakaṁ rūpaṁ darśayām āsa bhūyaḥ āśvāsayām āsa ca bhītam enaṁ bhūtvā punaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.48

posted in: English 0

न वेदयज्ञाध्ययनैर्न दानै- र्न च क्रियाभिर्न तपोभिरुग्रै: । एवंरूप: शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥ na veda-yajñādhyayanair na dānair na ca kriyābhir na tapobhir ugraiḥ evaṁ-rūpaḥ śakya ahaṁ nṛ-loke draṣṭuṁ tvad anyena kuru-pravīra … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.47

posted in: English 0

श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥ śrī-bhagavān uvāca mayā prasannena tavārjunedaṁ rūpaṁ paraṁ darśitam ātma-yogāt tejo-mayaṁ viśvam anantam ādyaṁ yan me tvad anyena na dṛṣṭa-pūrvam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.46

posted in: English 0

किरीटिनं गदिनं चक्रहस्त- मिच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥ kirīṭinaṁ gadinaṁ cakra-hastam icchāmi tvāṁ draṣṭum ahaṁ tathaiva tenaiva rūpeṇa catur-bhujena sahasra-bāho bhava viśva-mūrte Synonyms kirīṭinam — with helmet; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.45

posted in: English 0

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ ४५ ॥ adṛṣṭa-pūrvaṁ hṛṣito ’smi dṛṣṭvā bhayena ca pravyathitaṁ mano me tad eva me darśaya deva rūpaṁ prasīda … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.41-42

posted in: English 0

सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥ यच्च‍ावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥ sakheti matvā prasabhaṁ yad uktaṁ he … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.43

posted in: English 0

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिक: कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥ pitāsi lokasya carācarasya tvam asya pūjyaś ca gurur garīyān na tvat-samo ’sty abhyadhikaḥ kuto ’nyo loka-traye ’py apratima-prabhāva Synonyms pitā — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.40

posted in: English 0

नम: पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्‍नोषि ततोऽसि सर्व: ॥ ४० ॥ namaḥ purastād atha pṛṣṭhatas te namo ’stu te sarvata eva sarva ananta-vīryāmita-vikramas tvaṁ sarvaṁ samāpnoṣi tato ’si sarvaḥ Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.39

posted in: English 0

वायुर्यमोऽग्न‍िर्वरुण: शशाङ्क: प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्व: पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥ vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ prajāpatis tvaṁ prapitāmahaś ca namo namas te ’stu sahasra-kṛtvaḥ punaś ca bhūyo ’pi namo namas te … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.38

posted in: English 0

त्वमादिदेव: पुरुष: पुराण- स्त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥ tvam ādi-devaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṁ nidhānam vettāsi vedyaṁ ca paraṁ ca dhāma tvayā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.37

posted in: English 0

कस्माच्च‍ ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥ kasmāc ca te na nameran mahātman garīyase brahmaṇo ’py ādi-kartre ananta deveśa jagan-nivāsa tvam akṣaraṁ sad-asat tat paraṁ yat Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.36

posted in: English 0

अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घा: ॥ ३६ ॥ arjuna uvāca sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca rakṣāṁsi bhītāni diśo dravanti sarve namasyanti … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.35

posted in: English 0

सञ्जय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमान: किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्ग‍दं भीतभीत: प्रणम्य ॥ ३५ ॥ sañjaya uvāca etac chrutvā vacanaṁ keśavasya kṛtāñjalir vepamānaḥ kirīṭī namaskṛtvā bhūya evāha kṛṣṇaṁ sa-gadgadaṁ bhīta-bhītaḥ praṇamya Synonyms sañjayaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.34

posted in: English 0

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्‍नान् ॥ ३४ ॥ droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca karṇaṁ tathānyān api yodha-vīrān mayā hatāṁs tvaṁ jahi … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.14

posted in: English 0

तत: स विस्मयाविष्टो हृष्टरोमा धनञ्जय: । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥ tataḥ sa vismayāviṣṭo hṛṣṭa-romā dhanañ-jayaḥ praṇamya śirasā devaṁ kṛtāñjalir abhāṣata Synonyms tataḥ — thereafter; saḥ — he; vismaya-āviṣṭaḥ — being overwhelmed with wonder; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.8.

posted in: English 0

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षु: पश्य मे योगमैश्वरम् ॥ ८ ॥ na tu māṁ śakyase draṣṭum anenaiva sva-cakṣuṣā divyaṁ dadāmi te cakṣuḥ paśya me yogam aiśvaram Synonyms na — never; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.9.

posted in: English 0

सञ्जय उवाच एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥ sañjaya uvāca evam uktvā tato rājan mahā-yogeśvaro hariḥ darśayām āsa pārthāya paramaṁ rūpam aiśvaram Synonyms sañjayaḥ uvāca — Sañjaya said; evam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.25.

posted in: English 0

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: ॥ २५ ॥ maharṣīṇāṁ bhṛgur ahaṁ girām asmy ekam akṣaram yajñānāṁ japa-yajño ’smi sthāvarāṇāṁ himālayaḥ Synonyms mahā-ṛṣīṇām — among the great sages; bhṛguḥ — Bhṛgu; aham — I … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.23.

posted in: English 0

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरु: शिखरिणामहम् ॥ २३ ॥ rudrāṇāṁ śaṅkaraś cāsmi vitteśo yakṣa-rakṣasām vasūnāṁ pāvakaś cāsmi meruḥ śikhariṇām aham Synonyms rudrāṇām — of all the Rudras; śaṅkaraḥ — Lord Śiva; ca — … Read More

Share/Cuota/Condividi: