Srimad-Bhagavatam 1.3.7
ŚB 1.3.7 द्वितीयं तु भवायास्य रसातलगतां महीम् । उद्धरिष्यन्नुपादत्त यज्ञेश: सौकरं वपु: ॥ ७ ॥ dvitīyaṁ tu bhavāyāsya rasātala-gatāṁ mahīm uddhariṣyann upādatta yajñeśaḥ saukaraṁ vapuḥ Synonyms dvitīyam — the second; tu — but; bhavāya — for … Read More