Srimad-Bhagavatam 1.3.7

posted in: English 0

ŚB 1.3.7 द्वितीयं तु भवायास्य रसातलगतां महीम् । उद्धरिष्यन्नुपादत्त यज्ञेश: सौकरं वपु: ॥ ७ ॥ dvitīyaṁ tu bhavāyāsya rasātala-gatāṁ mahīm uddhariṣyann upādatta yajñeśaḥ saukaraṁ vapuḥ Synonyms dvitīyam — the second; tu — but; bhavāya — for … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.31

posted in: English 0

ŚB 1.2.31 तया विलसितेष्वेषु गुणेषु गुणवानिव । अन्त:प्रविष्ट आभाति विज्ञानेन विजृम्भित: ॥ ३१ ॥ tayā vilasiteṣv eṣu guṇeṣu guṇavān iva antaḥ-praviṣṭa ābhāti vijñānena vijṛmbhitaḥ Synonyms tayā — by them; vilasiteṣu — although in the function; eṣu … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.66.

posted in: English 0

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥ nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham   Synonyms na asti — there cannot be; buddhiḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.57.

posted in: English 0

  यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य श‍ुभाश‍ुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥ yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā   Synonyms yaḥ — one who; sarvatra — everywhere; anabhisnehaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.53.

posted in: English 0

  श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥ śruti-vipratipannā te yadā sthāsyati niścalā samādhāv acalā buddhis tadā yogam avāpsyasi   Synonyms śruti — of Vedic revelation; vipratipannā — without being influenced … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.39.

posted in: English 0

    एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श‍ृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥ eṣā te ’bhihitā sāṅkhye buddhir yoge tv imāṁ śṛṇu buddhyā yukto yayā pārtha karma-bandhaṁ prahāsyasi Synonyms eṣā — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.37.

posted in: English 0

  हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥ hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ Synonyms hataḥ — being killed; vā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.35.

posted in: English 0

  भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥ bhayād raṇād uparataṁ maṁsyante tvāṁ mahā-rathāḥ yeṣāṁ ca tvaṁ bahu-mato bhūtvā yāsyasi lāghavam Synonyms bhayāt — out of fear; raṇāt … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.32.

posted in: English 0

  यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥ yadṛcchayā copapannaṁ svarga-dvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam Synonyms yadṛcchayā — by its own accord; ca — also; upapannam — arrived … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.76

posted in: English 0

Bg. 18.76 राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयो: पुण्यं हृष्यामि च मुहुर्मुहु: ॥ ७६ ॥ rājan saṁsmṛtya saṁsmṛtya saṁvādam imam adbhutam keśavārjunayoḥ puṇyaṁ hṛṣyāmi ca muhur muhuḥ Synonyms rājan — O King; saṁsmṛtya — remembering; saṁsmṛtya — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.74

posted in: English 0

Bg. 18.74 इत्यहं वासुदेवस्य पार्थस्य च महात्मन: । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥ sañjaya uvāca ity ahaṁ vāsudevasya pārthasya ca mahātmanaḥ saṁvādam imam aśrauṣam adbhutaṁ roma-harṣaṇam Synonyms sañjayaḥ uvāca — Sañjaya said; iti — thus; aham … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.68

posted in: English 0

Bg. 18.68 य इदं परमं गुह्यं मद्भ‍क्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशय: ॥ ६८ ॥ ya idaṁ paramaṁ guhyaṁ mad-bhakteṣv abhidhāsyati bhaktiṁ mayi parāṁ kṛtvā mām evaiṣyaty asaṁśayaḥ Synonyms yaḥ — anyone who; idam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.65

posted in: English 0

Bg. 18.65 मन्मना भव मद्भ‍क्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥ man-manā bhava mad-bhakto mad-yājī māṁ namaskuru mām evaiṣyasi satyaṁ te pratijāne priyo ’si me Synonyms mat–manāḥ — thinking … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.59

posted in: English 0

Bg. 18.59 यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥ yad ahaṅkāram āśritya na yotsya iti manyase mithyaiṣa vyavasāyas te prakṛtis tvāṁ niyokṣyati Synonyms yat — if; ahaṅkāram — of false … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.56

posted in: English 0

Bg. 18.56 सर्वकर्माण्यपि सदा कुर्वाणो मद्‍व्यपाश्रय: । मत्प्रसादादवाप्‍नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥ sarva-karmāṇy api sadā kurvāṇo mad-vyapāśrayaḥ mat-prasādād avāpnoti śāśvataṁ padam avyayam Synonyms sarva — all; karmāṇi — activities; api — although; sadā — always; … Read More

Share/Cuota/Condividi:
1 451 452 453 454 455 456 457 633