Bhagavad-gita 8.12.

posted in: English 0

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूध्‍न्‍र्याधायात्मन: प्राणमास्थितो योगधारणाम् ॥ १२ ॥ sarva-dvārāṇi saṁyamya mano hṛdi nirudhya ca mūrdhny ādhāyātmanaḥ prāṇam āsthito yoga-dhāraṇām Synonyms sarva-dvārāṇi — all the doors of the body; saṁyamya — controlling; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.5.

posted in: English 0

  अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । य: प्रयाति स मद्भ‍ावं याति नास्त्यत्र संशय: ॥ ५ ॥ anta-kāle ca mām eva smaran muktvā kalevaram yaḥ prayāti sa mad-bhāvaṁ yāti nāsty atra saṁśayaḥ Synonyms anta-kāle — at … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.3.

posted in: English 0

श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भ‍वकरो विसर्ग: कर्मसंज्ञित: ॥ ३ ॥ śrī-bhagavān uvāca akṣaraṁ brahma paramaṁ svabhāvo ’dhyātmam ucyate bhūta-bhāvodbhava-karo visargaḥ karma-saṁjñitaḥ Synonyms śrī-bhagavān uvāca — the Supreme Personality of Godhead said; akṣaram — indestructible; … Read More

Share/Cuota/Condividi:
1 393 394 395 396 397 398 399 460