Srimad-Bhagavatam 1.14.42

posted in: English 0

ŚB 1.14.42 कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान्नोत्तमैर्नासमै: पथि ॥ ४२ ॥ kaccit tvaṁ nāgamo ’gamyāṁ gamyāṁ vāsat-kṛtāṁ striyam parājito vātha bhavān nottamair nāsamaiḥ pathi Synonyms kaccit — whether; tvam — yourself; na … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.41

posted in: English 0

ŚB 1.14.41 कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षी: शरणप्रद: ॥ ४१ ॥ kaccit tvaṁ brāhmaṇaṁ bālaṁ gāṁ vṛddhaṁ rogiṇaṁ striyam śaraṇopasṛtaṁ sattvaṁ nātyākṣīḥ śaraṇa-pradaḥ Synonyms kaccit — whether; tvam — yourself; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.34

posted in: English 0

ŚB 1.14.34 भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सल: । कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्‍वृत: ॥ ३४ ॥ bhagavān api govindo brahmaṇyo bhakta-vatsalaḥ kaccit pure sudharmāyāṁ sukham āste suhṛd-vṛtaḥ Synonyms bhagavān — the Personality of Godhead, Kṛṣṇa; api — also; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.32-33

posted in: English 0

ŚB 1.14.32-33 तथैवानुचरा: शौरे: श्रुतदेवोद्धवादय: । सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभा: ॥ ३२ ॥ अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रया: । अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदा: ॥ ३३ ॥ tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ sunanda-nanda-śīrṣaṇyā ye cānye sātvatarṣabhāḥ api svasty āsate sarve … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.28-29

posted in: English 0

ŚB 1.14.28-29 कच्चिद्राजाहुको जीवत्यसत्पुत्रोऽस्य चानुज: । हृदीक: ससुतोऽक्रूरो जयन्तगदसारणा: ॥ २८ ॥ आसते कुशलं कच्चिद्ये च शत्रुजिदादय: । कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभु: ॥ २९ ॥ kaccid rājāhuko jīvaty asat-putro ’sya cānujaḥ hṛdīkaḥ sasuto ’krūro … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.25

posted in: English 0

ŚB 1.14.25 युधिष्ठिर उवाच कच्चिदानर्तपुर्यां न: स्वजना: सुखमासते । मधुभोजदशार्हार्हसात्वतान्धकवृष्णय: ॥ २५ ॥ yudhiṣṭhira uvāca kaccid ānarta-puryāṁ naḥ sva-janāḥ sukham āsate madhu-bhoja-daśārhārha- sātvatāndhaka-vṛṣṇayaḥ Synonyms yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira said; kaccit — whether; ānarta–puryām — of Dvārakā; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.23

posted in: English 0

ŚB 1.14.23 तं पादयोर्निपतितमयथापूर्वमातुरम् । अधोवदनमब्बिन्दून् सृजन्तं नयनाब्जयो: ॥ २३ ॥ taṁ pādayor nipatitam ayathā-pūrvam āturam adho-vadanam ab-bindūn sṛjantaṁ nayanābjayoḥ Synonyms tam — him (Arjuna); pādayoḥ — at the feet; nipatitam — bowing down; ayathā–pūrvam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.14

posted in: English 0

ŚB 1.14.14 मृत्युदूत: कपोतोऽयमुलूक: कम्पयन् मन: । प्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यमिच्छत: ॥ १४ ॥ mṛtyu-dūtaḥ kapoto ’yam ulūkaḥ kampayan manaḥ pratyulūkaś ca kuhvānair viśvaṁ vai śūnyam icchataḥ Synonyms mṛtyu — death; dūtaḥ — messenger of; kapotaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.16

posted in: English 0

ŚB 1.14.16 वायुर्वाति खरस्पर्शो रजसा विसृजंस्तम: । असृग् वर्षन्ति जलदा बीभत्समिव सर्वत: ॥ १६ ॥ vāyur vāti khara-sparśo rajasā visṛjaṁs tamaḥ asṛg varṣanti jaladā bībhatsam iva sarvataḥ Synonyms vāyuḥ — wind; vāti — blowing; khara–sparśaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.11

posted in: English 0

ŚB 1.14.11 ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुन: पुन: । वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥ ११ ॥ ūrv-akṣi-bāhavo mahyaṁ sphuranty aṅga punaḥ punaḥ vepathuś cāpi hṛdaye ārād dāsyanti vipriyam Synonyms ūru — thighs; akṣi — eyes; bāhavaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.9

posted in: English 0

ŚB 1.14.9 यस्मान्न: सम्पदो राज्यं दारा: प्राणा: कुलं प्रजा: । आसन्सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ ९ ॥ yasmān naḥ sampado rājyaṁ dārāḥ prāṇāḥ kulaṁ prajāḥ āsan sapatna-vijayo lokāś ca yad-anugrahāt Synonyms yasmāt — from whom; naḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.7

posted in: English 0

ŚB 1.14.7 गता: सप्ताधुना मासा भीमसेन तवानुज: । नायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा ॥ ७ ॥ gatāḥ saptādhunā māsā bhīmasena tavānujaḥ nāyāti kasya vā hetor nāhaṁ vededam añjasā Synonyms gatāḥ — has gone; sapta — seven; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.4

posted in: English 0

ŚB 1.14.4 जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् । पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् ॥ ४ ॥ jihma-prāyaṁ vyavahṛtaṁ śāṭhya-miśraṁ ca sauhṛdam pitṛ-mātṛ-suhṛd-bhrātṛ- dam-patīnāṁ ca kalkanam Synonyms jihma–prāyam — cheating; vyavahṛtam — in all ordinary transactions; śāṭhya — duplicity; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.1

posted in: English 0

ŚB 1.14.1 सूत उवाच सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिद‍ृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १ ॥ sūta uvāca samprasthite dvārakāyāṁ jiṣṇau bandhu-didṛkṣayā jñātuṁ ca puṇya-ślokasya kṛṣṇasya ca viceṣṭitam Synonyms sūtaḥ uvāca — Śrī Sūta … Read More

Share/Cuota/Condividi:
1 391 392 393 394 395 396 397 461