Srimad-Bhagavatam 1.18.45
ŚB 1.18.45 तदार्यधर्म: प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमय: । ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्कर: ॥ ४५ ॥ tadārya-dharmaḥ pravilīyate nṛṇāṁ varṇāśramācāra-yutas trayīmayaḥ tato ’rtha-kāmābhiniveśitātmanāṁ śunāṁ kapīnām iva varṇa-saṅkaraḥ Synonyms tadā — at that time; ārya — progressive civilization; dharmaḥ … Read More