Srimad-Bhagavatam 1.17.9

posted in: English 0

ŚB 1.17.9 मा सौरभेयात्र शुचो व्येतु ते वृषलाद् भयम् । मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ ९ ॥ mā saurabheyātra śuco vyetu te vṛṣalād bhayam mā rodīr amba bhadraṁ te khalānāṁ mayi śāstari Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.7

posted in: English 0

ŚB 1.17.7 त्वं वा मृणालधवल: पादैर्न्यून: पदा चरन् । वृषरूपेण किं कश्चिद् देवो न: परिखेदयन् ॥ ७ ॥ tvaṁ vā mṛṇāla-dhavalaḥ pādair nyūnaḥ padā caran vṛṣa-rūpeṇa kiṁ kaścid devo naḥ parikhedayan Synonyms tvam — you; vā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.2

posted in: English 0

ŚB 1.17.2 वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ २ ॥ vṛṣaṁ mṛṇāla-dhavalaṁ mehantam iva bibhyatam vepamānaṁ padaikena sīdantaṁ śūdra-tāḍitam Synonyms vṛṣam — the bull; mṛṇāla–dhavalam — as white as a white lotus; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.22

posted in: English 0

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥ rudrādityā vasavo ye ca sādhyā viśve ’śvinau marutaś coṣmapāś ca gandharva-yakṣāsura-siddha-saṅghā vīkṣante tvāṁ vismitāś caiva sarve Synonyms rudra — manifestations … Read More

Share/Cuota/Condividi:
1 372 373 374 375 376 377 378 458