Srimad-Bhagavatam 1.18.37

posted in: English 0

ŚB 1.18.37 इति लङ्घितमर्यादं तक्षक: सप्तमेऽहनि । दङ्‍क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥ iti laṅghita-maryādaṁ takṣakaḥ saptame ’hani daṅkṣyati sma kulāṅgāraṁ codito me tata-druham Synonyms iti — thus; laṅghita — surpassing; maryādam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.36

posted in: English 0

ŚB 1.18.36 इत्युक्त्वा रोषताम्राक्षो वयस्यानृषिबालक: । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥ ity uktvā roṣa-tāmrākṣo vayasyān ṛṣi-bālakaḥ kauśiky-āpa upaspṛśya vāg-vajraṁ visasarja ha Synonyms iti — thus; uktvā — saying; roṣa–tāmra–akṣaḥ — with red-hot eyes … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.33

posted in: English 0

ŚB 1.18.33 अहो अधर्म: पालानां पीव्‍नां बलिभुजामिव । स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव ॥ ३३ ॥ aho adharmaḥ pālānāṁ pīvnāṁ bali-bhujām iva svāminy aghaṁ yad dāsānāṁ dvāra-pānāṁ śunām iva Synonyms aho — just look at; adharmaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.24-25

posted in: English 0

ŚB 1.18.24-25 एकदा धनुरुद्यम्य विचरन् मृगयां वने । मृगाननुगत: श्रान्त: क्षुधितस्तृषितो भृशम् ॥ २४ ॥ जलाशयमचक्षाण: प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥ ekadā dhanur udyamya vicaran mṛgayāṁ vane mṛgān anugataḥ śrāntaḥ kṣudhitas … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.13

posted in: English 0

ŚB 1.18.13 तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ १३ ॥ tulayāma lavenāpi na svargaṁ nāpunar-bhavam bhagavat-saṅgi-saṅgasya martyānāṁ kim utāśiṣaḥ Synonyms tulayāma — to be balanced with; lavena — by a moment; api … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.11

posted in: English 0

ŚB 1.18.11 ऋषय ऊचु: सूत जीव समा: सौम्य शाश्वतीर्विशदं यश: । यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि न: ॥ ११ ॥ ṛṣaya ūcuḥ sūta jīva samāḥ saumya śāśvatīr viśadaṁ yaśaḥ yas tvaṁ śaṁsasi kṛṣṇasya martyānām amṛtaṁ hi … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.1

posted in: English 0

ŚB 1.18.1 सूत उवाच यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृत: । अनुग्रहाद् भगवत: कृष्णस्याद्भुतकर्मण: ॥ १ ॥ sūta uvāca yo vai drauṇy-astra-vipluṣṭo na mātur udare mṛtaḥ anugrahād bhagavataḥ kṛṣṇasyādbhuta-karmaṇaḥ Synonyms sūtaḥ uvāca — Śrī Sūta Gosvāmī … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.6

posted in: English 0

ŚB 1.18.6 यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम् । तदैवेहानुवृत्तोऽसावधर्मप्रभव: कलि: ॥ ६ ॥ yasminn ahani yarhy eva bhagavān utsasarja gām tadaivehānuvṛtto ’sāv adharma-prabhavaḥ kaliḥ Synonyms yasmin — on that; ahani — very day; yarhi eva — in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.27.

posted in: English 0

उच्‍चैःश्रवसमश्वानां विद्धि माममृतोद्भ‍वम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥ uccaiḥśravasam aśvānāṁ viddhi mām amṛtodbhavam airāvataṁ gajendrāṇāṁ narāṇāṁ ca narādhipam Synonyms uccaiḥśravasam — Uccaiḥśravā; aśvānām — among horses; viddhi — know; mām — Me; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.32

posted in: English 0

श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्त: । ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिता: प्रत्यनीकेषु योधा: ॥ ३२ ॥ śrī-bhagavān uvāca kālo ’smi loka-kṣaya-kṛt pravṛddho lokān samāhartum iha pravṛttaḥ ṛte ’pi tvāṁ na bhaviṣyanti sarve ye ’vasthitāḥ praty-anīkeṣu … Read More

Share/Cuota/Condividi:
1 370 371 372 373 374 375 376 458