Srimad-Bhagavatam 1.6.13
ŚB 1.6.13 नलवेणुशरस्तन्बकुशकीचकगह्वरम् । एक एवातियातोऽहमद्राक्षं विपिनं महत् । घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १३ ॥ nala-veṇu-śaras-tanba- kuśa-kīcaka-gahvaram eka evātiyāto ’ham adrākṣaṁ vipinaṁ mahat ghoraṁ pratibhayākāraṁ vyālolūka-śivājiram Synonyms nala — pipes; veṇu — bamboo; śaraḥ — pens; … Read More