Prabhupada, arrival In Vrindavan

posted in: Area2, English 0

Arrival In Vrindavan (May 17, 1977) Pradyumna and I arrived in Vrindavan from Hrishikesh at about 4am. We alerted the temple President, Akshayananda Maharaja, of Srila Prabhupada’s statement that he was coming to Vrindavan to ‘leave … Read More

Share/Cuota/Condividi:

Prabhupada, biography

posted in: Area2, English 0

Srila Prabhupada Srila Prabhupada was born Abhay Charan De on September 1st 1896 in Calcutta, India. His father was Gour Mohan De, a cloth merchant, and his mother was Rajani. His parents in accordance with Bengali … Read More

Share/Cuota/Condividi:

Srila Prabhupada and the puffed rice

posted in: Area2, English 0

By Srutakirti dasa “It wasn’t you had to think, ‘Oh, can I have a mango?’” Srutakirti dasa, November 1973, ISKCON Bombay, Juhu Beach One evening Srila Prabhupada called me into his room. “This evening you can … Read More

Share/Cuota/Condividi:

Prabhupada – The Mcmillan miracle

posted in: Area2, English 0

The surprising events surrounding the initial publication of Srila Prabhupada’s Bhagavad-gita As It Is. The Bhagavad-gita was important to Srila Prabhupada. He saw it as the perfect book to convey Krishna consciousness, as it consists of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.45

posted in: English 0

प्रयत्‍नाद्यतमानस्तु योगी संश‍ुद्धकिल्बिष: । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥ prayatnād yatamānas tu yogī saṁśuddha-kilbiṣaḥ aneka-janma-saṁsiddhas tato yāti parāṁ gatim Synonyms prayatnāt — by rigid practice; yatamānaḥ — endeavoring; tu — and; yogī — such … Read More

Share/Cuota/Condividi:

Brahma Samhita 61

posted in: English 0

Śrī brahma-saṁhitā 5.61 dharmān anyān parityajya mām ekaṁ bhaja viśvasan yādṛśī yādṛśī śraddhā siddhir bhavati tādṛśī kurvan nirantaraṁ karma loko ‘yam anuvartate tenaiva karmaṇā dhyāyan māṁ parāṁ bhaktim icchati Synonyms dharmān — meritorious performances; anyān — … Read More

Share/Cuota/Condividi:

Brahma Samhita 40

posted in: English 0

Śrī brahma-saṁhitā 5.40 yasya prabhā prabhavato jagad-aṇḍa-koṭi- koṭiṣv aśeṣa-vasudhādi vibhūti-bhinnam tad brahma niṣkalam anantam aśeṣa-bhūtaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms yasya — of whom; prabhā — the effulgence; prabhavataḥ — of one who excels in … Read More

Share/Cuota/Condividi:

Brahma Samhita 30

posted in: English 0

Śrī brahma-saṁhitā 5.30 veṇuṁ kvaṇantam aravinda-dalāyatākṣam- barhāvataṁsam asitāmbuda-sundarāṅgam kandarpa-koṭi-kamanīya-viśeṣa-śobhaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms veṇum — the flute; kvaṇantam — playing; aravinda–dala — (like) lotus petals; āyata — blooming; akṣam — whose eyes; barha — … Read More

Share/Cuota/Condividi:

Brahma Samhita 29

posted in: English 0

Śrī brahma-saṁhitā 5.29 cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa- lakṣāvṛteṣu surabhīr abhipālayantam lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms cintāmaṇi — touchstone; prakara — groups made of; sadmasu — in abodes; kalpa–vṛkṣa — of desire trees; lakṣa — by millions; … Read More

Share/Cuota/Condividi:

Brahma Samhita 26

posted in: English 0

Śrī brahma-saṁhitā 5.26 atha tepe sa suciraṁ prīṇan govindam avyayam śvetadvīpa-patiṁ kṛṣṇaṁ goloka-sthaṁ parāt param prakṛtyā guṇa-rūpiṇyā rūpiṇyā paryupāsitam sahasra-dala-sampanne koṭi-kiñjalka-bṛṁhite bhūmiś cintāmaṇis tatra karṇikāre mahāsane samāsīnaṁ cid-ānandaṁ jyotī-rūpaṁ sanātanam śabda-brahma-mayaṁ veṇuṁ vādayantaṁ mukhāmbuje vilāsinī-gaṇa-vṛtaṁ svaiḥ … Read More

Share/Cuota/Condividi:

Brahma Samhita 24

posted in: English 0

Śrī brahma-saṁhitā 5.24 uvāca puratas tasmai tasya divyā sarasvatī kāma-kṛṣṇāya govinda he gopī-jana ity api vallabhāya priyā vahner mantram te dāsyati priyam Synonyms uvāca — said; purataḥ — in front; tasmai — to him; tasya — … Read More

Share/Cuota/Condividi:

Brahma Samhita 22

posted in: English 0

Śrī brahma-saṁhitā 5.22 evaṁ sarvātma-sambandhaṁ nābhyāṁ padmaṁ harer abhūt tatra brahmābhavad bhūyaś catur-vedi catur-mukhaḥ Synonyms evam — thus; sarva–ātma — with all souls; sambandham — related; nābhyām — from the navel; padmam — a lotus; hareḥ— … Read More

Share/Cuota/Condividi:

Brahma Samhita 18

posted in: English 0

Śrī brahma-saṁhitā 5.18 sisṛkṣāyāṁ tato nābhes tasya padmaṁ viniryayau tan-nālaṁ hema-nalinaṁ brahmaṇo lokam adbhutam Synonyms sisṛkṣāyām — when there was the will to create; tataḥ — then; nābheḥ — from the navel; tasya — of Him; … Read More

Share/Cuota/Condividi:

Brahma Samhita 16

posted in: English 0

Śrī brahma-saṁhitā 5.16 ahaṅkārātmakaṁ viśvaṁ tasmād etad vyajāyata Synonyms ahaṅkāra — the mundane egotistic principle; ātmakam — enshrining; viśvam — universe; tasmāt — from that (Śambhu); etat — this; vyajāyata — has originated. Translation The function … Read More

Share/Cuota/Condividi:

Brahma Samhita 11

posted in: English 0

Śrī brahma-saṁhitā 5.11 sahasra-śīrṣā puruṣaḥ sahasrākṣaḥ sahasra-pāt sahasra-bāhur viśvātmā sahasrāṁśaḥ sahasra-sūḥ Synonyms sahasra–śīrṣā — possessing thousands of heads; puruṣaḥ — Lord Mahā-Viṣṇu, the first puruṣa-avatāra; sahasra–akṣaḥ — possessing thousands of eyes; sahasra–pāt — possessing thousands of … Read More

Share/Cuota/Condividi:

Brahma Samhita 8

posted in: English 0

Śrī brahma-saṁhitā 5.8 niyatiḥ sā ramā devi tat-priyā tad-vaśaṁ tadā tal-liṅgaṁ bhagavān śambhur jyotī-rūpaḥ sanātanaḥ yā yoniḥ sāparā śaktiḥ kāmo bījaṁ mahad dhareḥ Synonyms niyatiḥ — the regulator; sā — she; ramā — the spiritual potency; … Read More

Share/Cuota/Condividi:

Brahma Samhita 9

posted in: English 0

Śrī brahma-saṁhitā 5.9 liṅga-yony-ātmikā jātā imā māheśvarī-prajāḥ Synonyms liṅga — of the mundane masculine generative organs; yoni — and of the mundane feminine generative organs; ātmikāḥ — as the embodiment; jātāḥ — born; imāḥ — these; … Read More

Share/Cuota/Condividi:
1 346 347 348 349 350 351 352 471