Srimad-Bhagavatam 1.18.3
ŚB 1.18.3 उत्सृज्य सर्वत: सङ्गं विज्ञाताजितसंस्थिति: । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥ utsṛjya sarvataḥ saṅgaṁ vijñātājita-saṁsthitiḥ vaiyāsaker jahau śiṣyo gaṅgāyāṁ svaṁ kalevaram Synonyms utsṛjya — after leaving aside; sarvataḥ — all around; saṅgam … Read More