Srimad-Bhagavatam 2.2.37
ŚB 2.2.37 पिबन्ति ये भगवत आत्मन: सतां कथामृतं श्रवणपुटेषु सम्भृतम् । पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ ३७ ॥ pibanti ye bhagavata ātmanaḥ satāṁ kathāmṛtaṁ śravaṇa-puṭeṣu sambhṛtam punanti te viṣaya-vidūṣitāśayaṁ vrajanti tac-caraṇa-saroruhāntikam Synonyms pibanti — who … Read More