Una mirada de soslayo: introducción
Una mirada de soslayo Bhaktivedanta Darsana Introducción Estamos aquí hoy para presentar nuestro último libro, “Una mirada de soslayo”. Srimati Radharani fascina a Sri Krishna … Read More
Parva, meaning
#purva पूर्व adj. pUrva early पूर्वा f. pUrvA east पूर्व prep. pUrva eastern पूर्वम् adv. pUrvam earlier पूर्वम् adverb pUrvam yore पूर्वम् indecl. pUrvam before पूर्वज m. pUrvaja ancestry … Read More
Srimad-Bhagavatam 1.1.13
तन्न: शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् । यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३ ॥ tan naḥ śuśrūṣamāṇānām arhasy aṅgānuvarṇitum yasyāvatāro bhūtānāṁ kṣemāya ca bhavāya ca Synonyms tat — those; naḥ — unto us; śuśrūṣamāṇānām — those who … Read More
Pantha, meaning
#Pantha पान्थ m. pAntha traveller पन्था m. panthA path [computer] शुभाः ते पन्थानः sent. zubhAH te panthAnaH Bon Voyage पान्त m. pAnta drink पान्त m. pAnta beverage पान्थ m. pAntha … Read More
Sanskrit words, various
Vesa Hola, una pregunta. ¿Qué quiere decir Citra? Yo sé que se refiere a una Gopi. Por qué se le da el nombre Citravesa? Muchas gracias. Haribol Tatiana Ortega, Venezuela Respuestas: El nombre Citra significa excelente, … Read More
Brahma Samhita 60
Śrī brahma-saṁhitā 5.60 yasyāḥ śreyas-karaṁ nāsti yayā nirvṛtim āpnuyāt yā sādhayati mām eva bhaktiṁ tām eva sādhayet Synonyms yasyāḥ — than which; śreyaḥ–karam — superior well-being; na — not; asti — there is; yayā — by … Read More
Brahma Samhita 55
Śrī brahma-saṁhitā 5.55 yaṁ krodha-kāma-sahaja-praṇayādi-bhīti- vātsalya-moha-guru-gaurava-sevya-bhāvaiḥ sañcintya tasya sadṛśīṁ tanum āpur ete govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms yam — upon whom; krodha — wrath; kāma — amorous passion; sahaja–praṇaya — natural friendly love; ādi — … Read More
Brahma Samhita 51
Śrī brahma-saṁhitā 5.51 agnir mahi gaganam ambu marud diśaś ca kālas tathātma-manasīti jagat-trayāṇi yasmād bhavanti vibhavanti viśanti yaṁ ca govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms agniḥ — fire; mahi — earth; gaganam — ether; ambu — … Read More
Brahma Samhita 42
Śrī brahma-saṁhitā 5.42 ānanda-cinmaya-rasātmatayā manaḥsu yaḥ prāṇināṁ pratiphalan smaratām upetya līlāyitena bhuvanāni jayaty ajasram- govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms ānanda — blissful; cit–maya — cognitive; rasa — of rasa; ātmatayā — due to being the … Read More
Brahma Samhita 41
Śrī brahma-saṁhitā 5.41 māyā hi yasya jagad-aṇḍa-śatāni sūte traiguṇya-tad-viṣaya-veda-vitāyamānā sattvāvalambi-para-sattvaṁ viśuddha-sattvam- govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms māyā — the external potency; hi — indeed; yasya — of whom; jagat–aṇḍa — of universes; śatāni — hundreds; … Read More
Brahma Samhita 35
Śrī brahma-saṁhitā 5.35 eko ‘py asau racayituṁ jagad-aṇḍa-koṭiṁ yac-chaktir asti jagad-aṇḍa-cayā yad-antaḥ aṇḍāntara-stha-paramāṇu-cayāntara-stham- govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms ekaḥ — one; api — although; asau — He; racayitum — to create; jagat–aṇḍa — of universes; … Read More
Brahma Samhita 34
Śrī brahma-saṁhitā 5.34 panthās tu koṭi-śata-vatsara-sampragamyo vāyor athāpi manaso muni-puṅgavānām so ‘py asti yat-prapada-sīmny avicintya-tattve govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms panthāḥ — the path; tu — but; koṭi–śata — thousands of millions; vatsara — of … Read More
Brahma Samhita 23
Śrī brahma-saṁhitā 5.23 sañjāto bhagavac-chaktyā tat-kālaṁ kila coditaḥ sisṛkṣāyāṁ matiṁ cakre pūrva-saṁskāra-saṁskṛtaḥ dadarśa kevalaṁ dhvāntaṁ nānyat kim api sarvataḥ Synonyms sañjātaḥ — on being born; bhagavat–śaktyā — by the divine potency; tat–kālam — at that time; … Read More
Brahma Samhita 20
Śrī brahma-saṁhitā 5.20 yojayitvā tu tāny eva praviveśa svayaṁ guhām guhāṁ praviṣṭe tasmiṁs tu jīvātmā pratibudhyate Synonyms yojayitvā — after conglomerating; tu — then; tāni — them; eva — certainly; praviveśa — He entered; svayam — … Read More
Sanskrit words 2
||संस्कृत शब्दार्थ || Introduction The following is a list of Sanskrit words printed in Devanagari with its transliterated form and a short meaning provided as a reference source. This cannot be a … Read More
Purusada, meaning
#purusada पुरुषाद m. puruSAda cannibal पुरुषादक adj. puruSAdaka men-devouring पुरुषाधम m. puruSAdhama outcast पुरुषाधम m. puruSAdhama worst of servants पुरुषाधम m. puruSAdhama lowest or vilest of men पुरुषदघ्न adj. puruSadaghna … Read More