Bhagavad-gita 1.30.
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥ ३० ॥ na ca śaknomy avasthātuṁ bhramatīva ca me manaḥ nimittāni ca paśyāmi viparītāni keśava Synonyms na — nor; ca — … Read More
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥ ३० ॥ na ca śaknomy avasthātuṁ bhramatīva ca me manaḥ nimittāni ca paśyāmi viparītāni keśava Synonyms na — nor; ca — … Read More
वेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ॥ २९ ॥ vepathuś ca śarīre me roma-harṣaś ca jāyate gāṇḍīvaṁ sraṁsate hastāt tvak caiva paridahyate Synonyms vepathuḥ — trembling of the body; ca — … Read More
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरुनिति ॥ २५ ॥ bhīṣma-droṇa-pramukhataḥ sarveṣāṁ ca mahī-kṣitām uvāca pārtha paśyaitān samavetān kurūn iti Synonyms bhīṣma — Grandfather Bhīṣma; droṇa — the teacher Droṇa; pramukhataḥ — … Read More
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः । हृषीकेशं तदा वाक्यमिदमाह महीपते ॥ २० ॥ atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ pravṛtte śastra-sampāte dhanur udyamya pāṇḍavaḥ hṛṣīkeśaṁ tadā vākyam idam āha mahī-pate atha — … Read More
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥ aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam paryāptaṁ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam Synonyms aparyāptam — immeasurable; tat — that; asmākam — of ours; … Read More
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥ bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṁ-jayaḥ aśvatthāmā vikarṇaś ca saumadattis tathaiva ca Synonyms bhavān — your good self; bhīṣmaḥ — … Read More
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥ yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān saubhadro draupadeyāś ca sarva eva mahā-rathāḥ Synonyms yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — … Read More
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥ paśyaitāṁ pāṇḍu-putrānām ācārya mahatīṁ camūm vyūḍhāṁ drupada-putreṇa tava śiṣyeṇa dhīmatā paśya — behold; etām — this; pāṇḍu-putrānām — of the … Read More
Evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ (Bhagavad-gītā 4.2). This Bhagavad-gītā As It Is is received through this disciplic succession: 1. Kṛṣṇa 2. Brahmā 3. Nārada 4. Vyāsa 5. Madhva 6. Padmanābha 7. Nṛhari 8. Mādhava 9. Akṣobhya … Read More
#Kuta कूट n. m. kUTa mountain peak कुतः interr. kutaH from where? कुतः interr. ad kutaH whence? कुतः interr. ad kutaH why? कुतः interr. ad kutaH from what place? कुतस् ind. … Read More
#Sadhu साधु adj. sAdhu correct साधु indecl. sAdhu well साधु m. sAdhu saint साधुता f. sAdhutA correctness साधुवाद m. sAdhuvAda cheer इति साधुः sent. iti sAdhuH this is correct साधूत्तर … Read More
#yada यदा conj. yadA whenever यदा indecl. yadA when यदा कदा indecl. yadA kadA at any time यदाकदापि indecl. yadAkadApi whenever यदा – तदा indecl. yadA – tadA at any time … Read More
#Anagha: अनाग adj. anAga sinless अनागस् adj. anAgas innocent अनागस् adj. anAgas not injuring अनागस् adj. anAgas sinless अनागस् adj. anAgas blameless अनघ adj. anagha uninjured अनघ adj. anagha free … Read More
#Pannaga: पान्नग adj. pAnnaga formed or consisting of snakes पान्नग adj. pAnnaga having serpents पान्नग adj. pAnnaga snaky पन्नग m. pannaga creeping low पन्नग m. pannaga serpent or serpent-demon पन्नग m. … Read More
विभू adj. vibhU all-penetrating विभूति f. vibhUti greatness विभूति f. vibhUti wealth विभूति f. vibhUti prosperity विभूति m. vibhUti holy ash विभुत्व n. vibhutva omnipotence विभुत्व n. vibhutva almightiness … Read More
अण्ड n. aNDa egg अन्ध adj. andha blind अण्डापूप m. aNDApUpa omelet अन्धकार m. andhakAra darkness अन्धबिन्दु m. andhabindu blind spot [Anat.] अन्धविश्वास m. andhavizvAsa blind faith अन्धश्रद्धा f. andhazraddhA … Read More
निन्दा f. nindA abuse निन्दा f. nindA blame निन्दक adj. nindaka disparaging निन्दक adj. nindaka disapproving निन्दक m. nindaka censor निन्दक m. nindaka blamer निन्दक m. nindaka criticizer निन्दन … Read More