Mangalacarana   (with translation)

posted in: English 0

 

oṁ ajñāna-timirāndhasya

jñānāñjana-śalākayā

tasmai śrī-gurave namaḥ

 

śrī-caitanya-mano-‘bhīṣṭaṁ

sthāpitaṁ yena bhū-tale

svayaṁ rūpaḥ kadā mahyaṁ

dadāti sva-padāntikam

 

 

I was born in the darkest ignorance, and my spiritual master opened my eyes with the torch of knowledge. I offer my respectful obeisances unto him.

 

When will Śrīla Rūpa Gosvāmī Prabhupāda, who has established within this material world the mission to fulfill the desire of Lord Caitanya, give me shelter under his lotus feet?

 

 

vande ‘haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca

śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam

sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ

śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

 

I offer my respectful obeisances unto the lotus feet of my spiritual master and unto the feet of all Vaiṣṇavas.

I offer my respectful obeisances unto the lotus feet of Śrīla Rūpa Gosvāmī along with his elder brother Sanātana Gosvāmī, as well as Raghunātha Dāsa and Raghunātha Bhaṭṭa, Gopāla Bhaṭṭa, and Śrīla Jīva Gosvāmī.

I offer my respectful obeisances to Lord Kṛṣṇa Caitanya and Lord Nityānanda along with Advaita Ācārya, Gadādhara, Śrīvāsa, and other associates.

I offer my respectful obeisances to Śrīmatī Rādhārāṇī and Śrī Kṛṣṇa along with Their associates Śrī Lalitā and Viśākhā.

 

he kṛṣṇa karuṇā-sindho

cakṣur unmīlitaṁ yena

dīna-bandho jagat-pate

gopeśa gopikā-kānta

rādhā-kānta namo ‘stu te

 

O my dear Kṛṣṇa, You are the friend of the distressed and the source of creation. You are the master of the gopīs and the lover of Rādhārāṇī. I offer my respectful obeisances unto You.

 

tapta-kāñcana-gaurāṅgi

rādhe vṛndāvaneśvari

vṛṣabhānu-sute devi

praṇamāmi hari-priye

 

I offer my respects to Rādhārāṇī, whose bodily complexion is like molten gold and who is the Queen of Vṛndāvana. You are the daughter of King Vṛṣabhānu, and You are very dear to Lord Kṛṣṇa.

 

vāñchā-kalpatarubhyaś ca

kṛpā-sindhubhya eva ca

patitānāṁ pāvanebhyo

vaiṣṇavebhyo namo namaḥ

 

I offer my respectful obeisances unto all the Vaiṣṇava devotees of the Lord. They can fulfill the desires of everyone, just like desire trees, and they are full of compassion for the fallen souls.

 

śrī-kṛṣṇa-caitanya

prabhu-nityānanda

śrī-advaita gadādhara

śrīvāsādi-gaura-bhakta-vṛnda

 

I offer my obeisances to Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa and all others in the line of devotion.

 

 

hare kṛṣṇa hare kṛṣṇa

kṛṣṇa kṛṣṇa hare hare

hare rāma hare rāma

rāma rāma hare hare

KADACHA BookStore

Post view 81 times

Share/Cuota/Condividi:
Subscribe
Notify of
0 Adds or Replies
Inline Feedbacks
View all comments