Vyasa-puja Day
———- Forwarded message ——— From: HariKatha Date: Wed, Feb 10, 2021 at 8:03 PM Subject: FOR THE APPEARANCE DAY OF SRILA BHAKTIVEDANTA NARAYANA GOSVAMI MAHARAJA To: View this email in your browser Sri Srimad Bhaktivedanta Narayana … Read More
Apology, by Plato
The Project Gutenberg EBook of Apology, by Plato This eBook is for the use of anyone anywhere at no cost and with almost no restrictions whatsoever. You may copy it, give it away or re-use it … Read More
Vamata, meaning
#vamata वामतः indecl. vAmataH to the left वामतः चल sent. vAmataH cala Keep to the left! गृहस्य वामतः एव सर्वाणिपुष्पसस्यानि आरोपयाम | तदेवसुन्दरं भविष्यति sent. gRhasya vAmataH eva sarvANipuSpasasyAni AropayAma | tadevasundaraM bhaviSyati Let … Read More
Srimad-Bhagavatam 1.3 Kṛṣṇa Is the Source of All Incarnations – only verses
CHAPTER THREE Kṛṣṇa Is the Source of All Incarnations Text 1: Sūta said: In the beginning of the creation, the Lord first expanded Himself in the universal form of the puruṣa incarnation and manifested all the … Read More
Srimad-Bhagavatam 1.2.34
ŚB 1.2.34 भावयत्येष सत्त्वेन लोकान् वै लोकभावन: । लीलावतारानुरतो देवतिर्यङ्नरादिषु ॥ ३४ ॥ bhāvayaty eṣa sattvena lokān vai loka-bhāvanaḥ līlāvatārānurato deva-tiryaṅ-narādiṣu Synonyms bhāvayati — maintains; eṣaḥ — all these; sattvena — in the mode of goodness; … Read More
Srimad-Bhagavatam 1.2.32
ŚB 1.2.32 यथा ह्यवहितो वह्निर्दारुष्वेक: स्वयोनिषु । नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥ yathā hy avahito vahnir dāruṣv ekaḥ sva-yoniṣu nāneva bhāti viśvātmā bhūteṣu ca tathā pumān Synonyms yathā — as much … Read More
Srimad-Bhagavatam 1.2.33
ŚB 1.2.33 असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभि: । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३ ॥ asau guṇamayair bhāvair bhūta-sūkṣmendriyātmabhiḥ sva-nirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tad-guṇān Synonyms asau — that Paramātmā; guṇa–mayaiḥ — influenced by the modes of nature; bhāvaiḥ … Read More
Srimad-Bhagavatam 1.2.28-29
ŚB 1.2.28-29 वासुदेवपरा वेदा वासुदेवपरा मखा: । वासुदेवपरा योगा वासुदेवपरा: क्रिया: ॥ २८ ॥ वासुदेवपरं ज्ञानं वासुदेवपरं तप: । वासुदेवपरो धर्मो वासुदेवपरा गति: ॥ २९ ॥ vāsudeva-parā vedā vāsudeva-parā makhāḥ vāsudeva-parā yogā vāsudeva-parāḥ kriyāḥ vāsudeva-paraṁ jñānaṁ … Read More
