Bhagavad-gita 4.40.

posted in: English 0

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥ ajñaś cāśraddadhānaś ca saṁśayātmā vinaśyati nāyaṁ loko ’sti na paro na sukhaṁ saṁśayātmanaḥ   Synonyms ajñaḥ — a fool who has no … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.38.

posted in: English 0

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥ na hi jñānena sadṛśaṁ pavitram iha vidyate tat svayaṁ yoga-saṁsiddhaḥ kālenātmani vindati   Synonyms na — nothing; hi — certainly; jñānena — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.34.

posted in: English 0

तद्विद्धि प्रणिपातेन परिप्रश्न‍ेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥ tad viddhi praṇipātena paripraśnena sevayā upadekṣyanti te jñānaṁ jñāninas tattva-darśinaḥ   Synonyms tat — that knowledge of different sacrifices; viddhi — try to understand; … Read More

Share/Cuota/Condividi:
1 524 525 526 527 528 529 530 602