Srimad-Bhagavatam 1.14.4
ŚB 1.14.4 जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् । पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् ॥ ४ ॥ jihma-prāyaṁ vyavahṛtaṁ śāṭhya-miśraṁ ca sauhṛdam pitṛ-mātṛ-suhṛd-bhrātṛ- dam-patīnāṁ ca kalkanam Synonyms jihma–prāyam — cheating; vyavahṛtam — in all ordinary transactions; śāṭhya — duplicity; … Read More
