Vrindavana Lila – Kyon Nai (Konai)

posted in: English, Area9 0

Kyon Nai (Konai) “The old name of this village is ‘Kennai’ which is derived from the words, ‘Kyon na ayi’ meaning ‘She’s not come?’ These words were spoken by Krishna while searching for Radharani at this … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.42

posted in: English 0

ŚB 1.14.42 कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान्नोत्तमैर्नासमै: पथि ॥ ४२ ॥ kaccit tvaṁ nāgamo ’gamyāṁ gamyāṁ vāsat-kṛtāṁ striyam parājito vātha bhavān nottamair nāsamaiḥ pathi Synonyms kaccit — whether; tvam — yourself; na … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.41

posted in: English 0

ŚB 1.14.41 कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षी: शरणप्रद: ॥ ४१ ॥ kaccit tvaṁ brāhmaṇaṁ bālaṁ gāṁ vṛddhaṁ rogiṇaṁ striyam śaraṇopasṛtaṁ sattvaṁ nātyākṣīḥ śaraṇa-pradaḥ Synonyms kaccit — whether; tvam — yourself; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.34

posted in: English 0

ŚB 1.14.34 भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सल: । कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्‍वृत: ॥ ३४ ॥ bhagavān api govindo brahmaṇyo bhakta-vatsalaḥ kaccit pure sudharmāyāṁ sukham āste suhṛd-vṛtaḥ Synonyms bhagavān — the Personality of Godhead, Kṛṣṇa; api — also; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.32-33

posted in: English 0

ŚB 1.14.32-33 तथैवानुचरा: शौरे: श्रुतदेवोद्धवादय: । सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभा: ॥ ३२ ॥ अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रया: । अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदा: ॥ ३३ ॥ tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ sunanda-nanda-śīrṣaṇyā ye cānye sātvatarṣabhāḥ api svasty āsate sarve … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.28-29

posted in: English 0

ŚB 1.14.28-29 कच्चिद्राजाहुको जीवत्यसत्पुत्रोऽस्य चानुज: । हृदीक: ससुतोऽक्रूरो जयन्तगदसारणा: ॥ २८ ॥ आसते कुशलं कच्चिद्ये च शत्रुजिदादय: । कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभु: ॥ २९ ॥ kaccid rājāhuko jīvaty asat-putro ’sya cānujaḥ hṛdīkaḥ sasuto ’krūro … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.25

posted in: English 0

ŚB 1.14.25 युधिष्ठिर उवाच कच्चिदानर्तपुर्यां न: स्वजना: सुखमासते । मधुभोजदशार्हार्हसात्वतान्धकवृष्णय: ॥ २५ ॥ yudhiṣṭhira uvāca kaccid ānarta-puryāṁ naḥ sva-janāḥ sukham āsate madhu-bhoja-daśārhārha- sātvatāndhaka-vṛṣṇayaḥ Synonyms yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira said; kaccit — whether; ānarta–puryām — of Dvārakā; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.23

posted in: English 0

ŚB 1.14.23 तं पादयोर्निपतितमयथापूर्वमातुरम् । अधोवदनमब्बिन्दून् सृजन्तं नयनाब्जयो: ॥ २३ ॥ taṁ pādayor nipatitam ayathā-pūrvam āturam adho-vadanam ab-bindūn sṛjantaṁ nayanābjayoḥ Synonyms tam — him (Arjuna); pādayoḥ — at the feet; nipatitam — bowing down; ayathā–pūrvam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.14

posted in: English 0

ŚB 1.14.14 मृत्युदूत: कपोतोऽयमुलूक: कम्पयन् मन: । प्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यमिच्छत: ॥ १४ ॥ mṛtyu-dūtaḥ kapoto ’yam ulūkaḥ kampayan manaḥ pratyulūkaś ca kuhvānair viśvaṁ vai śūnyam icchataḥ Synonyms mṛtyu — death; dūtaḥ — messenger of; kapotaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.16

posted in: English 0

ŚB 1.14.16 वायुर्वाति खरस्पर्शो रजसा विसृजंस्तम: । असृग् वर्षन्ति जलदा बीभत्समिव सर्वत: ॥ १६ ॥ vāyur vāti khara-sparśo rajasā visṛjaṁs tamaḥ asṛg varṣanti jaladā bībhatsam iva sarvataḥ Synonyms vāyuḥ — wind; vāti — blowing; khara–sparśaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.11

posted in: English 0

ŚB 1.14.11 ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुन: पुन: । वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥ ११ ॥ ūrv-akṣi-bāhavo mahyaṁ sphuranty aṅga punaḥ punaḥ vepathuś cāpi hṛdaye ārād dāsyanti vipriyam Synonyms ūru — thighs; akṣi — eyes; bāhavaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.9

posted in: English 0

ŚB 1.14.9 यस्मान्न: सम्पदो राज्यं दारा: प्राणा: कुलं प्रजा: । आसन्सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ ९ ॥ yasmān naḥ sampado rājyaṁ dārāḥ prāṇāḥ kulaṁ prajāḥ āsan sapatna-vijayo lokāś ca yad-anugrahāt Synonyms yasmāt — from whom; naḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.7

posted in: English 0

ŚB 1.14.7 गता: सप्ताधुना मासा भीमसेन तवानुज: । नायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा ॥ ७ ॥ gatāḥ saptādhunā māsā bhīmasena tavānujaḥ nāyāti kasya vā hetor nāhaṁ vededam añjasā Synonyms gatāḥ — has gone; sapta — seven; … Read More

Share/Cuota/Condividi:
1 506 507 508 509 510 511 512 602