Brahma-samhita, Index
Foreword Brahma-saṁhitā TEXT 1: Kṛṣṇa who is known as Govinda is the Supreme Godhead. He has an eternal blissful spiritual body. He is the origin of all. He has no other origin and He is … Read More
Content in english
Foreword Brahma-saṁhitā TEXT 1: Kṛṣṇa who is known as Govinda is the Supreme Godhead. He has an eternal blissful spiritual body. He is the origin of all. He has no other origin and He is … Read More
Īśo 9 andhaṁ tamaḥ praviśanti ye ’vidyām upāsate tato bhūya iva te tamo ya u vidyāyāḿ ratāḥ Synonyms andham — gross ignorance; tamaḥ — darkness; praviśanti — enter into; ye — those who; avidyām — nescience; … Read More
Īśo 7 yasmin sarvāṇi bhūtāny ātmaivābhūd vijānataḥ tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ Synonyms yasmin — in the situation; sarvāṇi — all; bhūtāni — living entities; ātmā — the cit–kaṇa, or spiritual spark; eva — … Read More
Bhakti: The Art of Eternal Love Bhakti, the Art of Eternal Love was prepared from the introduction and first chapter of Śrīla Prabhupāda’s translation of the Bhakti-rasāmṛta-sindhu, called The Nectar of Devotion, along with transcripts … Read More
Teachings of Queen Kuntī Introduction 1: The Original Person 2: Beyond the Senses 3: The Most Intelligent Woman 4: Approaching Kṛṣṇa, the All-pervading Truth 5: The Vision of Lotuses 6: The Master of the … Read More
Kṛṣṇa, the Supreme Personality of Godhead A Summary Study of Śrīla Vyāsadeva’s Śrīmad-Bhāgavatam, Tenth Canto by His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda Founder-Ācārya of the International Society for Krishna Consciousness Dedication From Apple … Read More
Canto 8: Withdrawal of the Cosmic Creations CHAPTER ONE: The Manus, Administrators of the Universe CHAPTER TWO: The Elephant Gajendra’s Crisis CHAPTER THREE: Gajendra’s Prayers of Surrender CHAPTER FOUR: Gajendra Returns to the Spiritual … Read More
Chapter One Observing the Armies on the Battlefield of Kuruksetra Chapter Two Contents of the Gita Summarized Chapter Three Karma-yoga Chapter Four Transcendental Knowledge Chapter Five Karma-yoga – Action in Krsna Consciousness Chapter Six Dhyana-yoga … Read More
ŚB 1.19.29 स विष्णुरातोऽतिथय आगताय तस्मै सपर्यां शिरसाजहार । ततो निवृत्ता ह्यबुधा: स्त्रियोऽर्भका महासने सोपविवेश पूजित: ॥ २९ ॥ sa viṣṇu-rāto ’tithaya āgatāya tasmai saparyāṁ śirasājahāra tato nivṛttā hy abudhāḥ striyo ’rbhakā mahāsane sopaviveśa pūjitaḥ Synonyms … Read More
ŚB 1.19.25 तत्राभवद्भगवान् व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्ष: । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेष: ॥ २५ ॥ tatrābhavad bhagavān vyāsa-putro yadṛcchayā gām aṭamāno ’napekṣaḥ alakṣya-liṅgo nija-lābha-tuṣṭo vṛtaś ca bālair avadhūta-veṣaḥ Synonyms tatra — there; abhavat — appeared; bhagavān — … Read More
ŚB 1.19.20 न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु । येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामा: ॥ २० ॥ na vā idaṁ rājarṣi-varya citraṁ bhavatsu kṛṣṇaṁ samanuvrateṣu ye ’dhyāsanaṁ rāja-kirīṭa-juṣṭaṁ sadyo jahur bhagavat-pārśva-kāmāḥ Synonyms na — neither; … Read More
ŚB 1.19.16 पुनश्च भूयाद्भगवत्यनन्ते रति: प्रसङ्गश्च तदाश्रयेषु । महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्य: ॥ १६ ॥ punaś ca bhūyād bhagavaty anante ratiḥ prasaṅgaś ca tad-āśrayeṣu mahatsu yāṁ yām upayāmi sṛṣṭiṁ maitry astu sarvatra … Read More
ŚB 1.19.12 सुखोपविष्टेष्वथ तेषु भूय: कृतप्रणाम: स्वचिकीर्षितं यत् । विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणि: ॥ १२ ॥ sukhopaviṣṭeṣv atha teṣu bhūyaḥ kṛta-praṇāmaḥ sva-cikīrṣitaṁ yat vijñāpayām āsa vivikta-cetā upasthito ’gre ’bhigṛhīta-pāṇiḥ Synonyms sukha — happily; upaviṣṭeṣu — all sitting … Read More
ŚB 1.19.9-10 अत्रिर्वसिष्ठश्च्यवन: शरद्वा- नरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९ ॥ मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतम: पिप्पलाद: । मैत्रेय और्व: कवष: कुम्भयोनि- र्द्वैपायनो भगवान्नारदश्च ॥ १० ॥ atrir vasiṣṭhaś cyavanaḥ śaradvān ariṣṭanemir bhṛgur aṅgirāś … Read More