Bhagavad-gita 8.9.

posted in: English 0

कविं पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्य: । सर्वस्य धातारमचिन्त्यरूप- मादित्यवर्णं तमस: परस्तात् ॥ ९ ॥ kaviṁ purāṇam anuśāsitāram aṇor aṇīyāṁsam anusmared yaḥ sarvasya dhātāram acintya-rūpam āditya-varṇaṁ tamasaḥ parastāt Synonyms kavim — the one who knows everything; purāṇam — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.8.

posted in: English 0

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥ abhyāsa-yoga-yuktena cetasā nānya-gāminā paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan Synonyms abhyāsa-yoga — in the practice of meditation; yuktena — being engaged; cetasā — by the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.6.

posted in: English 0

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भ‍ावभावित: ॥ ६ ॥ yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ Synonyms yam yam — whatever; vā api … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.2.

posted in: English 0

अधियज्ञ: कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभि: ॥ २ ॥ adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana prayāṇa-kāle ca kathaṁ jñeyo ’si niyatātmabhiḥ Synonyms adhiyajñaḥ — the Lord of sacrifice; katham — how; … Read More

Share/Cuota/Condividi:

Sri Krsna Janmastami

CHAPTER ONE The Advent of Lord Krishna Once the world was overburdened by the unnecessary defense force of different kings, who were actually demons but were posing themselves as the royal order. At that time, the … Read More

Share/Cuota/Condividi:

ADI PARVA – Maha-bharata 100,000 Project

posted in: English, Area9, DB 0

  The Maha-bharata 100,000 Project consists of the presentation of the complete Maha-bharata, verse by verse, enriched with the Bhaktivedanta Darsana, or explanations.  Here is the Adi Parva. All verses. Explanations are being compiled. Click here … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.30

posted in: English 0

साधिभूताधिदैवं मां साधियज्ञं च ये विदु: । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतस: ॥ ३० ॥ sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ prayāṇa-kāle ’pi ca māṁ te vidur yukta-cetasaḥ Synonyms sa-adhibhūta — and the governing principle of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.1

posted in: English 0

अर्जुन उवाच किं तद्‌ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥ arjuna uvāca kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣottama adhibhūtaṁ ca kiṁ proktam adhidaivaṁ kim ucyate Synonyms arjunaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.27

posted in: English 0

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ २७ ॥ icchā-dveṣa-samutthena dvandva-mohena bhārata sarva-bhūtāni sammohaṁ sarge yānti paran-tapa Synonyms icchā — desire; dveṣa — and hate; samutthena — arisen from; dvandva — of duality; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.26

posted in: English 0

वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥ vedāhaṁ samatītāni vartamānāni cārjuna bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana Synonyms veda — know; aham — I; samatītāni … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.25

posted in: English 0

नाहं प्रकाश: सर्वस्य योगमायासमावृत: । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥ nāhaṁ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ mūḍho ’yaṁ nābhijānāti loko mām ajam avyayam Synonyms na — nor; aham — I; prakāśaḥ — manifest; sarvasya — to … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.24

posted in: English 0

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धय: । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥ avyaktaṁ vyaktim āpannaṁ manyante mām abuddhayaḥ paraṁ bhāvam ajānanto mamāvyayam anuttamam Synonyms avyaktam — nonmanifested; vyaktim — personality; āpannam — achieved; manyante — think; mām … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.21.

posted in: English 0

  यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥ yad yad ācarati śreṣṭhas tat tad evetaro janaḥ sa yat pramāṇaṁ kurute lokas tad anuvartate   Synonyms yat yat — whatever; ācarati — he … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.20.

posted in: English 0

कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ २० ॥ karmaṇaiva hi saṁsiddhim āsthitā janakādayaḥ loka-saṅgraham evāpi sampaśyan kartum arhasi   Synonyms karmaṇā — by work; eva — even; hi — certainly; saṁsiddhim — in perfection; … Read More

Share/Cuota/Condividi:

Don’t criticize and don’t glorify… ??

Question Srila Bhaktisiddhanta Saraswati Thakur Prabhupada No one should criticize or glorify others’ natures or activities. Śrīmad Bhāgavatam confirms this instruction. The Caitanya-bhāgavata states, para carcakera gati nāhi kona kale: a critic never attains benefit. Critics … Read More

Share/Cuota/Condividi:

Vegetarian burgers

Question Good afternoon Guru Maharaja, receive and accept my humblest obeisances and bless my ways. Appreciated Guru, in a publication in Dominican Republic local media there is some reference the fast food chain will have a … Read More

Share/Cuota/Condividi:
1 431 432 433 434 435 436 437 449