Bhagavad-gita 8.9.
कविं पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्य: । सर्वस्य धातारमचिन्त्यरूप- मादित्यवर्णं तमस: परस्तात् ॥ ९ ॥ kaviṁ purāṇam anuśāsitāram aṇor aṇīyāṁsam anusmared yaḥ sarvasya dhātāram acintya-rūpam āditya-varṇaṁ tamasaḥ parastāt Synonyms kavim — the one who knows everything; purāṇam — the … Read More