Srimad-Bhagavatam 2.4.11

posted in: English 0

ŚB 2.4.11 सूत उवाच इत्युपामन्त्रितो राज्ञा गुणानुकथने हरे: । हृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ ११ ॥ sūta uvāca ity upāmantrito rājñā guṇānukathane hareḥ hṛṣīkeśam anusmṛtya prativaktuṁ pracakrame Synonyms sūtaḥ uvāca — Sūta Gosvāmī said; iti — thus; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.4.16

posted in: English 0

ŚB 2.4.16 विचक्षणा यच्चरणोपसादनात् सङ्गं व्युदस्योभयतोऽन्तरात्मन: । विन्दन्ति हि ब्रह्मगतिं गतक्लमा- स्तस्मै सुभद्रश्रवसे नमो नम: ॥ १६ ॥ vicakṣaṇā yac-caraṇopasādanāt saṅgaṁ vyudasyobhayato ’ntar-ātmanaḥ vindanti hi brahma-gatiṁ gata-klamās tasmai subhadra-śravase namo namaḥ Synonyms vicakṣaṇāḥ — highly intellectual; yat … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.4.25

posted in: English 0

ŚB 2.4.25 एतदेवात्मभू राजन् नारदाय विपृच्छते । वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मन: ॥ २५ ॥ etad evātma-bhū rājan nāradāya vipṛcchate veda-garbho ’bhyadhāt sākṣād yad āha harir ātmanaḥ Synonyms etat — on this matter; eva — exactly; ātma–bhūḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.31.

posted in: English 0

  न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥ ३१ ॥ na ca śreyo ’nupaśyāmi hatvā sva-janam āhave na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.7

posted in: English 0

Bg. 15.7 ममैवांशो जीवलोके जीवभूत: सनातन: । मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥ mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati Synonyms mama — My; eva — certainly; aṁśaḥ — fragmental particle; jīva–loke — in the world … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.25

posted in: English 0

ŚB 2.3.25 अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधान: । यदाह वैयासकिरात्मविद्या- विशारदो नृपतिं साधु पृष्ट: ॥ २५ ॥ athābhidhehy aṅga mano-’nukūlaṁ prabhāṣase bhāgavata-pradhānaḥ yad āha vaiyāsakir ātma-vidyā- viśārado nṛpatiṁ sādhu pṛṣṭaḥ Synonyms atha — therefore; abhidhehi — please … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.18

posted in: English 0

ŚB 2.3.18 तरव: किं न जीवन्ति भस्त्रा: किं न श्वसन्त्युत । न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥ १८ ॥ taravaḥ kiṁ na jīvanti bhastrāḥ kiṁ na śvasanty uta na khādanti na mehanti kiṁ grāme … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.16

posted in: English 0

ŚB 2.3.16 वैयासकिश्च भगवान् वासुदेवपरायण: । उरुगायगुणोदारा: सतां स्युर्हि समागमे ॥ १६ ॥ vaiyāsakiś ca bhagavān vāsudeva-parāyaṇaḥ urugāya-guṇodārāḥ satāṁ syur hi samāgame Synonyms vaiyāsakiḥ — the son of Vyāsadeva; ca — also; bhagavān — full in … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.15

posted in: English 0

ŚB 2.3.15 स वै भागवतो राजा पाण्डवेयो महारथ: । बालक्रीडनकै: क्रीडन् कृष्णक्रीडां य आददे ॥ १५ ॥ sa vai bhāgavato rājā pāṇḍaveyo mahā-rathaḥ bāla-krīḍanakaiḥ krīḍan kṛṣṇa-kṛīḍāṁ ya ādade Synonyms saḥ — he; vai — certainly; bhāgavataḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.14

posted in: English 0

ŚB 2.3.14 एतच्छुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् । कथा हरिकथोदर्का: सतां स्यु: सदसि ध्रुवम् ॥ १४ ॥ etac chuśrūṣatāṁ vidvan sūta no ’rhasi bhāṣitum kathā hari-kathodarkāḥ satāṁ syuḥ sadasi dhruvam Synonyms etat — this; śuśrūṣatām — of … Read More

Share/Cuota/Condividi:
1 431 432 433 434 435 436 437 602