Srimad-Bhagavatam 1.3.39

posted in: English 0

ŚB 1.3.39 अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे । कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूय: परिवर्त उग्र: ॥ ३९ ॥ atheha dhanyā bhagavanta itthaṁ yad vāsudeve ’khila-loka-nāthe kurvanti sarvātmakam ātma-bhāvaṁ na yatra bhūyaḥ parivarta ugraḥ Synonyms atha — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.35

posted in: English 0

ŚB 1.3.35 एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पते: ॥ ३५ ॥ evaṁ janmāni karmāṇi hy akartur ajanasya ca varṇayanti sma kavayo veda-guhyāni hṛt-pateḥ Synonyms evam — thus; janmāni — birth; karmāṇi … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.20

posted in: English 0

ŚB 1.3.20 अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रि:सप्तकृत्व: कुपितो नि:क्षत्रामकरोन्महीम् ॥ २० ॥ avatāre ṣoḍaśame paśyan brahma-druho nṛpān triḥ-sapta-kṛtvaḥ kupito niḥ-kṣatrām akaron mahīm Synonyms avatāre — in the incarnation of the Lord; ṣoḍaśame — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.15

posted in: English 0

ŚB 1.3.15 रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे । नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १५ ॥ rūpaṁ sa jagṛhe mātsyaṁ cākṣuṣodadhi-samplave nāvy āropya mahī-mayyām apād vaivasvataṁ manum Synonyms rūpam — form; saḥ — He; jagṛhe — accepted; mātsyam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.7

posted in: English 0

ŚB 1.3.7 द्वितीयं तु भवायास्य रसातलगतां महीम् । उद्धरिष्यन्नुपादत्त यज्ञेश: सौकरं वपु: ॥ ७ ॥ dvitīyaṁ tu bhavāyāsya rasātala-gatāṁ mahīm uddhariṣyann upādatta yajñeśaḥ saukaraṁ vapuḥ Synonyms dvitīyam — the second; tu — but; bhavāya — for … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.31

posted in: English 0

ŚB 1.2.31 तया विलसितेष्वेषु गुणेषु गुणवानिव । अन्त:प्रविष्ट आभाति विज्ञानेन विजृम्भित: ॥ ३१ ॥ tayā vilasiteṣv eṣu guṇeṣu guṇavān iva antaḥ-praviṣṭa ābhāti vijñānena vijṛmbhitaḥ Synonyms tayā — by them; vilasiteṣu — although in the function; eṣu … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.66.

posted in: English 0

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥ nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham   Synonyms na asti — there cannot be; buddhiḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.57.

posted in: English 0

  यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य श‍ुभाश‍ुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥ yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā   Synonyms yaḥ — one who; sarvatra — everywhere; anabhisnehaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.53.

posted in: English 0

  श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥ śruti-vipratipannā te yadā sthāsyati niścalā samādhāv acalā buddhis tadā yogam avāpsyasi   Synonyms śruti — of Vedic revelation; vipratipannā — without being influenced … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.39.

posted in: English 0

    एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श‍ृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥ eṣā te ’bhihitā sāṅkhye buddhir yoge tv imāṁ śṛṇu buddhyā yukto yayā pārtha karma-bandhaṁ prahāsyasi Synonyms eṣā — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.37.

posted in: English 0

  हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥ hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ Synonyms hataḥ — being killed; vā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.35.

posted in: English 0

  भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥ bhayād raṇād uparataṁ maṁsyante tvāṁ mahā-rathāḥ yeṣāṁ ca tvaṁ bahu-mato bhūtvā yāsyasi lāghavam Synonyms bhayāt — out of fear; raṇāt … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.32.

posted in: English 0

  यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥ yadṛcchayā copapannaṁ svarga-dvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam Synonyms yadṛcchayā — by its own accord; ca — also; upapannam — arrived … Read More

Share/Cuota/Condividi:
1 429 430 431 432 433 434 435 602