Bhagavad-gita 11.51
अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्त: सचेता: प्रकृतिं गत: ॥ ५१ ॥ arjuna uvāca dṛṣṭvedaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana idānīm asmi saṁvṛttaḥ sa-cetāḥ prakṛtiṁ gataḥ Synonyms arjunaḥ uvāca — Arjuna … Read More