Bhagavad-gita 6.16
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत: । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥ nāty-aśnatas tu yogo ’sti na caikāntam anaśnataḥ na cāti-svapna-śīlasya jāgrato naiva cārjuna Synonyms na — never; ati — too much; aśnataḥ — of … Read More

