Srimad-Bhagavatam 2.3.18
ŚB 2.3.18 तरव: किं न जीवन्ति भस्त्रा: किं न श्वसन्त्युत । न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥ १८ ॥ taravaḥ kiṁ na jīvanti bhastrāḥ kiṁ na śvasanty uta na khādanti na mehanti kiṁ grāme … Read More
Content in english
ŚB 2.3.18 तरव: किं न जीवन्ति भस्त्रा: किं न श्वसन्त्युत । न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥ १८ ॥ taravaḥ kiṁ na jīvanti bhastrāḥ kiṁ na śvasanty uta na khādanti na mehanti kiṁ grāme … Read More
ŚB 2.3.16 वैयासकिश्च भगवान् वासुदेवपरायण: । उरुगायगुणोदारा: सतां स्युर्हि समागमे ॥ १६ ॥ vaiyāsakiś ca bhagavān vāsudeva-parāyaṇaḥ urugāya-guṇodārāḥ satāṁ syur hi samāgame Synonyms vaiyāsakiḥ — the son of Vyāsadeva; ca — also; bhagavān — full in … Read More
ŚB 2.3.15 स वै भागवतो राजा पाण्डवेयो महारथ: । बालक्रीडनकै: क्रीडन् कृष्णक्रीडां य आददे ॥ १५ ॥ sa vai bhāgavato rājā pāṇḍaveyo mahā-rathaḥ bāla-krīḍanakaiḥ krīḍan kṛṣṇa-kṛīḍāṁ ya ādade Synonyms saḥ — he; vai — certainly; bhāgavataḥ … Read More
ŚB 2.3.14 एतच्छुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् । कथा हरिकथोदर्का: सतां स्यु: सदसि ध्रुवम् ॥ १४ ॥ etac chuśrūṣatāṁ vidvan sūta no ’rhasi bhāṣitum kathā hari-kathodarkāḥ satāṁ syuḥ sadasi dhruvam Synonyms etat — this; śuśrūṣatām — of … Read More
ŚB 2.3.10 अकाम: सर्वकामो वा मोक्षकाम उदारधी: । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥ akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ tīvreṇa bhakti-yogena yajeta puruṣaṁ param Synonyms akāmaḥ — one who has transcended all material desires; … Read More
ŚB 2.3.11 एतावानेव यजतामिह नि:श्रेयसोदय: । भगवत्यचलो भावो यद् भागवतसंगत: ॥ ११ ॥ etāvān eva yajatām iha niḥśreyasodayaḥ bhagavaty acalo bhāvo yad bhāgavata-saṅgataḥ Synonyms etāvān — all these different kinds of worshipers; eva — certainly; yajatām … Read More
ŚB 2.3.8 धर्मार्थ उत्तमश्लोकं तन्तु: तन्वन् पितृन् यजेत् । रक्षाकाम: पुण्यजनानोजस्कामो मरुद्गणान् ॥ ८ ॥ dharmārtha uttama-ślokaṁ tantuḥ tanvan pitṝn yajet rakṣā-kāmaḥ puṇya-janān ojas-kāmo marud-gaṇān Synonyms dharma–arthaḥ — for spiritual advancement; uttama–ślokam — the Supreme Lord … Read More
फलसार m. phalasAra pulp फलशास्त्र n. phalazAstra pomology पालाश adj. pAlAza made of flame of the forest tree पलाश adj. palAza green पालाश adj. pAlAza green पलाश adj. palAza cruel … Read More
CHAPTER FOURTEEN The Three Modes of Material Nature TEXT 1: The Supreme Personality of Godhead said: Again I shall declare to you this supreme wisdom, the best of all knowledge, knowing which all the sages have … Read More
Bg. 13.28 समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं य: पश्यति स पश्यति ॥ २८ ॥ samaṁ sarveṣu bhūteṣu tiṣṭhantaṁ parameśvaram vinaśyatsv avinaśyantaṁ yaḥ paśyati sa paśyati Synonyms samam — equally; sarveṣu — in all; bhūteṣu … Read More
Bg. 13.17 अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १७ ॥ avibhaktaṁ ca bhūteṣu vibhaktam iva ca sthitam bhūta-bhartṛ ca taj jñeyaṁ grasiṣṇu prabhaviṣṇu ca Synonyms avibhaktam — without … Read More
ŚB 2.2.37 पिबन्ति ये भगवत आत्मन: सतां कथामृतं श्रवणपुटेषु सम्भृतम् । पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ ३७ ॥ pibanti ye bhagavata ātmanaḥ satāṁ kathāmṛtaṁ śravaṇa-puṭeṣu sambhṛtam punanti te viṣaya-vidūṣitāśayaṁ vrajanti tac-caraṇa-saroruhāntikam Synonyms pibanti — who … Read More
ŚB 2.2.34 भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥ ३४ ॥ bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā tad adhyavasyat kūṭa-stho ratir ātman yato bhavet Synonyms bhagavān — the great personality Brahmā; … Read More
ŚB 2.2.28 ततो विशेषं प्रतिपद्य निर्भय- स्तेनात्मनापोऽनलमूर्तिरत्वरन् । ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ २८ ॥ tato viśeṣaṁ pratipadya nirbhayas tenātmanāpo ’nala-mūrtir atvaran jyotirmayo vāyum upetya kāle vāyv-ātmanā khaṁ bṛhad ātma-liṅgam Synonyms tataḥ — thereafter; viśeṣam … Read More
ŚB 2.2.27 न यत्र शोको न जरा न मृत्यु- र्नार्तिर्न चोद्वेग ऋते कुतश्चित् । यच्चित्ततोऽद: कृपयानिदंविदां दुरन्तदु:खप्रभवानुदर्शनात् ॥ २७ ॥ na yatra śoko na jarā na mṛtyur nārtir na codvega ṛte kutaścit yac cit tato ’daḥ kṛpayānidaṁ-vidāṁ … Read More
ŚB 2.2.19 इत्थं मुनिस्तूपरमेद् व्यवस्थितो विज्ञानदृग्वीर्यसुरन्धिताशय: । स्वपार्ष्णिनापीड्य गुदं ततोऽनिलं स्थानेषु षट्सून्नमयेज्जितक्लम: ॥ १९ ॥ itthaṁ munis tūparamed vyavasthito vijñāna-dṛg-vīrya-surandhitāśayaḥ sva-pārṣṇināpīḍya gudaṁ tato ’nilaṁ sthāneṣu ṣaṭsūnnamayej jita-klamaḥ Synonyms ittham — thus, by Brahman realization; muniḥ — the … Read More
ŚB 2.2.17 न यत्र कालोऽनिमिषां पर: प्रभु: कुतो नु देवा जगतां य ईशिरे । न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥ १७ ॥ na yatra kālo ’nimiṣāṁ paraḥ prabhuḥ kuto nu devā … Read More
ŚB 2.2.8 केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कञ्जरथाङ्गशङ्ख- गदाधरं धारणया स्मरन्ति ॥ ८ ॥ kecit sva-dehāntar-hṛdayāvakāśe prādeśa-mātraṁ puruṣaṁ vasantam catur-bhujaṁ kañja-rathāṅga-śaṅkha- gadā-dharaṁ dhāraṇayā smaranti Synonyms kecit — others; sva–deha–antaḥ — within the body; hṛdaya–avakāśe … Read More