Srimad-Bhagavatam 2.6.33
ŚB 2.6.33 इति तेऽभिहितं तात यथेदमनुपृच्छसि । नान्यद्भगवत: किंचिद्भाव्यं सदसदात्मकम् ॥ ३३ ॥ iti te ’bhihitaṁ tāta yathedam anupṛcchasi nānyad bhagavataḥ kiñcid bhāvyaṁ sad-asad-ātmakam Synonyms iti — thus; te — unto you; abhihitam — explained; tāta — … Read More
Srimad-Bhagavatam 2.6.19
ŚB 2.6.19 पादेषु सर्वभूतानि पुंस: स्थितिपदो विदु: । अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १९ ॥ pādeṣu sarva-bhūtāni puṁsaḥ sthiti-pado viduḥ amṛtaṁ kṣemam abhayaṁ tri-mūrdhno ’dhāyi mūrdhasu Synonyms pādeṣu — in the one fourth; sarva — all; bhūtāni … Read More
Srimad-Bhagavatam 2.6.42
ŚB 2.6.42 आद्योऽवतार: पुरुष: परस्य काल: स्वभाव: सदसन्मनश्च । द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्न: ॥ ४२ ॥ ādyo ’vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sad-asan-manaś ca dravyaṁ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu … Read More
Srimad-Bhagavatam 2.6.28
ŚB 2.6.28 इति सम्भृतसम्भार: पुरुषावयवैरहम् । तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥ २८ ॥ iti sambhṛta-sambhāraḥ puruṣāvayavair aham tam eva puruṣaṁ yajñaṁ tenaivāyajam īśvaram Synonyms iti — thus; sambhṛta — executed; sambhāraḥ — equipped myself well; puruṣa … Read More
Srimad-Bhagavatam 2.6.21
ŚB 2.6.21 सृती विचक्रमे विश्वङ्साशनानशने उभे । यदविद्या च विद्या च पुरुषस्तूभयाश्रय: ॥ २१ ॥ sṛtī vicakrame viśvaṅ sāśanānaśane ubhe yad avidyā ca vidyā ca puruṣas tūbhayāśrayaḥ Synonyms sṛtī — the destination of the living entities; … Read More
Srimad-Bhagavatam 2.6.1
ŚB 2.6.1 ब्रह्मोवाच वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातव: । हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥ १ ॥ brahmovāca vācāṁ vahner mukhaṁ kṣetraṁ chandasāṁ sapta dhātavaḥ havya-kavyāmṛtānnānāṁ jihvā sarva-rasasya ca Synonyms brahmā uvāca — Lord Brahmā said; … Read More
Srimad-Bhagavatam 2.6.3
ŚB 2.6.3 रूपाणां तेजसां चक्षुर्दिव: सूर्यस्य चाक्षिणी । कर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयो: ॥ ३ ॥ rūpāṇāṁ tejasāṁ cakṣur divaḥ sūryasya cākṣiṇī karṇau diśāṁ ca tīrthānāṁ śrotram ākāśa-śabdayoḥ Synonyms rūpāṇām — for all kinds of forms; … Read More
Srimad-Bhagavatam 2.6.11
ŚB 2.6.11 अव्यक्तरससिन्धूनां भूतानां निधनस्य च । उदरं विदितं पुंसो हृदयं मनस: पदम् ॥ ११ ॥ avyakta-rasa-sindhūnāṁ bhūtānāṁ nidhanasya ca udaraṁ viditaṁ puṁso hṛdayaṁ manasaḥ padam Synonyms avyakta — the impersonal feature; rasa–sindhūnām — of the … Read More
Srimad-Bhagavatam 2.6.43-45
ŚB 2.6.43-45 अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च । स्वर्लोकपाला: खगलोकपाला नृलोकपालास्तललोकपाला: ॥ ४३ ॥ गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथा: । ये वा ऋषीणामृषभा: पितृणां दैत्येन्द्रसिद्धेश्वरदानवेन्द्रा: । अन्ये च ये प्रेतपिशाचभूत- कूष्माण्डयादोमृगपक्ष्यधीशा: ॥ ४४ ॥ यत्किंच … Read More
Srimad-Bhagavatam 2.6.25
ŚB 2.6.25 वस्तून्योषधय: स्नेहा रसलोहमृदो जलम् । ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ २५ ॥ vastūny oṣadhayaḥ snehā rasa-loha-mṛdo jalam ṛco yajūṁṣi sāmāni cātur-hotraṁ ca sattama Synonyms vastūni — utensils; oṣadhayaḥ — grains; snehāḥ — … Read More
Srimad-Bhagavatam 2.6.12
ŚB 2.6.12 धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च । विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥ १२ ॥ dharmasya mama tubhyaṁ ca kumārāṇāṁ bhavasya ca vijñānasya ca sattvasya parasyātmā parāyaṇam Synonyms dharmasya — of religious principles, … Read More
Srimad-Bhagavatam 2.6.36
ŚB 2.6.36 नतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् । यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभ: स्वान्तमथापरे कुत: ॥ ३६ ॥ nato ’smy ahaṁ tac-caraṇaṁ samīyuṣāṁ bhavac-chidaṁ svasty-ayanaṁ sumaṅgalam yo hy ātma-māyā-vibhavaṁ sma paryagād yathā nabhaḥ svāntam athāpare … Read More
Srimad-Bhagavatam 2.6.21
ŚB 2.6.21 सृती विचक्रमे विश्वङ्साशनानशने उभे । यदविद्या च विद्या च पुरुषस्तूभयाश्रय: ॥ २१ ॥ sṛtī vicakrame viśvaṅ sāśanānaśane ubhe yad avidyā ca vidyā ca puruṣas tūbhayāśrayaḥ Synonyms sṛtī — the destination of the living entities; … Read More
Srimad-Bhagavatam 2.6.22
ŚB 2.6.22 यस्मादण्डं विराड् जज्ञे भूतेन्द्रियगुणात्मक: । तद् द्रव्यमत्यगाद् विश्वं गोभि: सूर्य इवातपन् ॥ २२ ॥ yasmād aṇḍaṁ virāḍ jajñe bhūtendriya-guṇātmakaḥ tad dravyam atyagād viśvaṁ gobhiḥ sūrya ivātapan Synonyms yasmāt — from whom; aṇḍam — the … Read More
Facebook, why are you doing this?
Dear devotees, Hare Krishna. For some reasons we can’t understand, Facebook has deleted all the message published that contains links to our website. We prefer not to comment about all of that because we are peaceful … Read More
Bhagavad-gita 11.31
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥ ākhyāhi me ko bhavān ugra-rūpo namo ’stu te deva-vara prasīda vijñātum icchāmi bhavantam ādyaṁ na hi prajānāmi … Read More
Srimad-Bhagavatam 1.11.34
ŚB 1.11.34 एवं नृपाणां क्षितिभारजन्मना- मक्षौहिणीभि: परिवृत्ततेजसाम् । विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुध: ॥ ३४ ॥ evaṁ nṛpāṇāṁ kṣiti-bhāra-janmanām akṣauhiṇībhiḥ parivṛtta-tejasām vidhāya vairaṁ śvasano yathānalaṁ mitho vadhenoparato nirāyudhaḥ Synonyms evam — thus; nṛpāṇām — … Read More