Urvasi, the Apsara
Probably the most famous Apsara. 1) Birth of Urvasi. In days of old two hermits named Nara and Narayana did penance to Brahma in the holy hermitage of Badarika for a thousand years. … Read More
Content in english
Probably the most famous Apsara. 1) Birth of Urvasi. In days of old two hermits named Nara and Narayana did penance to Brahma in the holy hermitage of Badarika for a thousand years. … Read More
#BG 3.16 एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥ evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ aghāyur indriyārāmo moghaṁ pārtha sa jīvati evam — thus; pravartitam — … Read More
#BG 3.13 यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषै । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥ yajña-śiṣṭāśinaḥ santo mucyante sarva-kilbiṣaiḥ bhuñjate te tv aghaṁ pāpā ye pacanty ātma-kāraṇāt yajña–śiṣṭa — of food … Read More
#BG 3.12 इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥ iṣṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ … Read More
#Kasi #Varanasi, #Banaras 1) General. One of the oldest and most popular sacred centres in India, Kasi is reputed for its Visvanatha temple of hoary traditions, according to one of which the Sivalinga in the … Read More
#BG 3.9 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥ yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ tad-arthaṁ karma kaunteya mukta-saṅgaḥ samācara yajña–arthāt — done only for the sake … Read More
#BG 3.7 यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥ yas tv indriyāṇi manasā niyamyārabhate ’rjuna karmendriyaiḥ karma-yogam asaktaḥ sa viśiṣyate yaḥ — one who; tu — but; … Read More
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥ karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam Synonyms karma-jam — due to fruitive activities; buddhi-yuktāḥ — being engaged in … Read More
Bg. 16.18 अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता: । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: ॥ १८ ॥ ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ mām ātma-para-deheṣu pradviṣanto ’bhyasūyakāḥ Synonyms ahaṅkāram — false ego; balam — strength; darpam — … Read More