Naciketa
#Naciketa NACIKETA. A sage of olden days. Son of Uddalaki, he lived for a long time in the asrama serving his father, who devoted his time to performing yajfias. Naciketa, who was once sent into … Read More
Content in english
#SB 1.2.9 धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते । नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृत: ॥ ९ ॥ dharmasya hy āpavargyasya nārtho ’rthāyopakalpate nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ dharmasya — occupational engagement; hi — certainly; … Read More
A #sisama (#shishama) tree is a large, crooked tree with long, leathery leaves and whitish or pink flowers. Dalbergia sissoo From Wikipedia, the free encyclopedia Jump to navigationJump to search Dalbergia … Read More
#SB 1.2.2 सूत उवाच यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदु- स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥ sūta uvāca yaṁ pravrajantam anupetam apeta-kṛtyaṁ dvaipāyano viraha-kātara ājuhāva putreti tan-mayatayā taravo ’bhinedus taṁ sarva-bhūta-hṛdayaṁ … Read More
He was one fo the Ritvik in the Sarpasatra of Janamejaya. It was this sage who prophesied through a brahmin that the Sarpasatra (snake sacrifice) would never be complete. And he bestowed much wealth … Read More
प्रायश: साधवो लोके परैर्द्वन्द्वेषु योजिता: । न व्यथन्ति न हृष्यन्ति यत आत्माऽगुणाश्रय: ॥ ५० ॥ prāyaśaḥ sādhavo loke parair dvandveṣu yojitāḥ na vyathanti na hṛṣyanti yata ātmā ’guṇāśrayaḥ prāyaśaḥ — generally; sādhavaḥ — … Read More
Vedic priesthood From Wikipedia, the free encyclopedia Jump to navigationJump to search “Hotar” redirects here. For the Romanian village, see Țețchea. This article needs additional citations for verification. Please help improve this article … Read More
Srila Haridas Thakura is Prahlada Maharaja or Lord Brahma? In Bhaktivinoda Thakuras Harinama cintamani you read he writes Srila Haridas Thakura is Lord Brahma ,In Gaura Ganodessa Dipika is is stated that Prahlada Maharaja became Haridas … Read More
#SB 1.18.48 तिरस्कृता विप्रलब्धा: शप्ता: क्षिप्ता हता अपि । नास्य तत् प्रतिकुर्वन्ति तद्भक्ता: प्रभवोऽपि हि ॥ ४८ ॥ tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api nāsya tat pratikurvanti tad-bhaktāḥ prabhavo ’pi hi tiraḥ–kṛtāḥ … Read More
#SB 1.18.46 धर्मपालो नरपति: स तु सम्राड् बृहच्छ्रवा: । साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् । क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६ ॥ dharma-pālo nara-patiḥ sa tu samrāḍ bṛhac-chravāḥ sākṣān mahā-bhāgavato rājarṣir haya-medhayāṭ kṣut-tṛṭ-śrama-yuto dīno naivāsmac chāpam arhati … Read More
#SB 1.18.43 अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोक: । तदा हि चौरप्रचुरो विनङ्क्ष्य- त्यरक्ष्यमाणोऽविवरूथवत् क्षणात् ॥ ४३ ॥ alakṣyamāṇe nara-deva-nāmni rathāṅga-pāṇāv ayam aṅga lokaḥ tadā hi caura-pracuro vinaṅkṣyaty arakṣyamāṇo ’vivarūthavat kṣaṇāt alakṣyamāṇe — being abolished; … Read More
#SB 1.18.40 विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतमित्युक्त: स न्यवेदयत् ॥ ४० ॥ visṛjya taṁ ca papraccha vatsa kasmād dhi rodiṣi kena vā te ’pakṛtam ity uktaḥ sa … Read More
#SB 1.18.38 ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दु:खार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥ tato ’bhyetyāśramaṁ bālo gale sarpa-kalevaram pitaraṁ vīkṣya duḥkhārto mukta-kaṇṭho ruroda ha tataḥ — thereafter; abhyetya — … Read More
#SB 1.18.34 ब्राह्मणै: क्षत्रबन्धुर्हि गृहपालो निरूपित: । स कथं तद्गृहे द्वा:स्थ: सभाण्डं भोक्तुमर्हति ॥ ३४ ॥ brāhmaṇaiḥ kṣatra-bandhur hi gṛha-pālo nirūpitaḥ sa kathaṁ tad-gṛhe dvāḥ-sthaḥ sabhāṇḍaṁ bhoktum arhati brāhmaṇaiḥ — by the brahminical … Read More
#SB 1.18.29 अभूतपूर्व: सहसा क्षुत्तृड्भ्यामर्दितात्मन: । ब्राह्मणं प्रत्यभूद् ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥ abhūta-pūrvaḥ sahasā kṣut-tṛḍbhyām arditātmanaḥ brāhmaṇaṁ praty abhūd brahman matsaro manyur eva ca abhūta–pūrvaḥ — unprecedented; sahasā — … Read More
#SB 1.18.28 अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृत: । अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥ alabdha-tṛṇa-bhūmy-ādir asamprāptārghya-sūnṛtaḥ avajñātam ivātmānaṁ manyamānaś cukopa ha alabdha — having not received; tṛṇa — seat of straw; bhūmi — place; ādiḥ … Read More
#SB 1.18.27 विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥ viprakīrṇa-jaṭācchannaṁ rauraveṇājinena ca viśuṣyat-tālur udakaṁ tathā-bhūtam ayācata viprakīrṇa — all scattered; jaṭa–ācchannam — covered with compressed, long hair; rauraveṇa — … Read More