Srimad-Bhagavatam 1.19.7. iti vyavacchidya sa pāṇḍaveyaḥ
इति व्यवच्छिद्य स पाण्डवेय: प्रायोपवेशं प्रति विष्णुपद्याम् । दधौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्ग: ॥ ७ ॥ iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṁ prati viṣṇu-padyām dadhau mukundāṅghrim ananya-bhāvo muni-vrato mukta-samasta-saṅgaḥ iti — thus; vyavacchidya — having decided; saḥ — the … Read More