Bakasura, the heron demon
One day, all the cowherd boys went to the bank of the river Yamuna to water their calves. When the calves drank water from the Yamuna, the boys also drank. After drinking, when they were … Read More
One day, all the cowherd boys went to the bank of the river Yamuna to water their calves. When the calves drank water from the Yamuna, the boys also drank. After drinking, when they were … Read More
Badi-baithana is situated two-and-a-half miles north of Kokilavana, and Choti-baithana is half a mile north of Badi- baithana. Thus, both villages lie near each other. Nanda Maharaja, Upananda, and all other older gopas would … Read More
Bg. 18.78 यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥ yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ tatra śrīr vijayo bhūtir dhruvā nītir matir mama Synonyms yatra — where; yoga–īśvaraḥ — … Read More
Bg. 18.77 तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरे: । विस्मयो मे महान्राजन्हृष्यामि च पुन: पुन: ॥ ७७ ॥ tac ca saṁsmṛtya saṁsmṛtya rūpam aty-adbhutaṁ hareḥ vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ Synonyms tat — that; … Read More
Bg. 18.75 व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयत: स्वयम् ॥ ७५ ॥ vyāsa-prasādāc chrutavān etad guhyam ahaṁ param yogaṁ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam Synonyms vyāsa–prasādāt — by the mercy of Vyāsadeva; śrutavān — have heard; etat … Read More
Bg. 18.71 श्रद्धावाननसूयश्च शृणुयादपि यो नर: । सोऽपि मुक्त: शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ ७१ ॥ śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ so ’pi muktaḥ śubhāḻ lokān prāpnuyāt puṇya-karmaṇām Synonyms śraddhā–vān — faithful; anasūyaḥ — not envious; ca … Read More
Bg. 18.73 नष्टो मोह: स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देह: करिष्ये वचनं तव ॥ ७३ ॥ arjuna uvāca naṣṭo mohaḥ smṛtir labdhā tvat-prasādān mayācyuta sthito ’smi gata-sandehaḥ kariṣye vacanaṁ tava Synonyms arjunaḥ uvāca — Arjuna said; naṣṭaḥ … Read More
Bg. 18.72 कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसम्मोह: प्रणष्टस्ते धनञ्जय ॥ ७२ ॥ kaccid etac chrutaṁ pārtha tvayaikāgreṇa cetasā kaccid ajñāna-sammohaḥ praṇaṣṭas te dhanañ-jaya Synonyms kaccit — whether; etat — this; śrutam — heard; pārtha — … Read More
Bg. 18.71 श्रद्धावाननसूयश्च शृणुयादपि यो नर: । सोऽपि मुक्त: शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ ७१ ॥ śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ so ’pi muktaḥ śubhāḻ lokān prāpnuyāt puṇya-karmaṇām Synonyms śraddhā–vān — faithful; anasūyaḥ — not envious; ca … Read More
Bg. 18.69 न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम: । भविता न च मे तस्मादन्य: प्रियतरो भुवि ॥ ६९ ॥ na ca tasmān manuṣyeṣu kaścin me priya-kṛttamaḥ bhavitā na ca me tasmād anyaḥ priya-taro bhuvi Synonyms na — … Read More
Bg. 18.66 सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: ॥ ६६ ॥ sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja ahaṁ tvāṁ sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ Synonyms sarva–dharmān — all varieties of religion; parityajya … Read More
Bg. 18.63 इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥ iti te jñānam ākhyātaṁ guhyād guhya-taraṁ mayā vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru Synonyms iti — thus; te — unto you; jñānam … Read More
Bg. 18.61 ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥ īśvaraḥ sarva-bhūtānāṁ hṛd-deśe ’rjuna tiṣṭhati bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā Synonyms īśvaraḥ — the Supreme Lord; sarva–bhūtānām — of all living entities; hṛt–deśe — … Read More
Bg. 18.57 चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्पर: । बुद्धियोगमुपाश्रित्य मच्चित्त: सततं भव ॥ ५७ ॥ cetasā sarva-karmāṇi mayi sannyasya mat-paraḥ buddhi-yogam upāśritya mac-cittaḥ satataṁ bhava Synonyms cetasā — by intelligence; sarva–karmāṇi — all kinds of activities; … Read More