Srimad-Bhagavatam 1.5.10

posted in: English 0

ŚB 1.5.10 न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षया: ॥ १० ॥ na yad vacaś citra-padaṁ harer yaśo jagat-pavitraṁ pragṛṇīta karhicit tad vāyasaṁ tīrtham uśanti mānasā na yatra haṁsā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.6

posted in: English 0

ŚB 1.5.6 स वै भवान् वेद समस्तगुह्य- मुपासितो यत्पुरुष: पुराण: । परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्ग: ॥ ६ ॥ sa vai bhavān veda samasta-guhyam upāsito yat puruṣaḥ purāṇaḥ parāvareśo manasaiva viśvaṁ sṛjaty avaty atti guṇair asaṅgaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.31.

posted in: English 0

  ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥ ye me matam idaṁ nityam anutiṣṭhanti mānavāḥ śraddhāvanto ’nasūyanto mucyante te ’pi karmabhiḥ   Synonyms ye — those who; me — My; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.2

posted in: English 0

ŚB 1.5.2 नारद उवाच पाराशर्य महाभाग भवत: कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥ nārada uvāca pārāśarya mahā-bhāga bhavataḥ kaccid ātmanā parituṣyati śārīra ātmā mānasa eva vā Synonyms nāradaḥ — Nārada; uvāca … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.3

posted in: English 0

ŚB 1.5.3 जिज्ञासितं सुसम्पन्नमपि ते महदद्भ‍ुतम् । कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥ jijñāsitaṁ susampannam api te mahad-adbhutam kṛtavān bhārataṁ yas tvaṁ sarvārtha-paribṛṁhitam Synonyms jijñāsitam — fully inquired; susampannam — well versed; api — in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.23.

posted in: English 0

  यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥ yadi hy ahaṁ na varteyaṁ jātu karmaṇy atandritaḥ mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ   Synonyms yadi — if; hi — … Read More

Share/Cuota/Condividi:

Magha, meaning

posted in: English 0

#magha माघ m. mAgha January – February   माघ m. mAgha February   मागध m. mAgadha balladeer   मागध m. mAgadha minstrel   मगध m. magadha Bihar [Geog.]   मग m. maga magician   मग m. … Read More

Share/Cuota/Condividi:

Gayatri Mantra, main

Gayatri completo (Brahma Gayatri) Om bhur bhuvah svah tat savitur varenyam bhargo devasya dhimahi dhiyo yo nah pracodayat   (Guru Gayatri) Aim gurave namah Aim gurudevaya vidmahe krishnanandaya dhimahi tan no guruh pracodayat   (Gaura Gayatri) … Read More

Share/Cuota/Condividi:

ABC Hare Krishna – Introduzione

posted in: Area9, Italiano 0

Realizzazione spirituale facile per tutti ovvero, prima dell’abc della filosofia del bhakti yoga scritto da: Padmavati Devi Dasi con la collaborazione di: Srila Manonatha Prabhu, Atmarama dasa, Govinda dasa, Isvara dasa e Isvari Devi Dasi Un … Read More

Share/Cuota/Condividi:

ABC Hare Krishna – Indice

posted in: Italiano 0

I file non sono accessibili online. Potete acquistare il libro cliccando qui sopra.   Introduzione Il contesto storico-socio-culturale La filosofia: cosa pensano e come agiscono gli Hare Krishna Altro Storie di devoti    

Share/Cuota/Condividi:
1 811 812 813 814 815 816 817 890