Srimad-Bhagavatam 1.17.9

posted in: English 0

ŚB 1.17.9 मा सौरभेयात्र शुचो व्येतु ते वृषलाद् भयम् । मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ ९ ॥ mā saurabheyātra śuco vyetu te vṛṣalād bhayam mā rodīr amba bhadraṁ te khalānāṁ mayi śāstari Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.7

posted in: English 0

ŚB 1.17.7 त्वं वा मृणालधवल: पादैर्न्यून: पदा चरन् । वृषरूपेण किं कश्चिद् देवो न: परिखेदयन् ॥ ७ ॥ tvaṁ vā mṛṇāla-dhavalaḥ pādair nyūnaḥ padā caran vṛṣa-rūpeṇa kiṁ kaścid devo naḥ parikhedayan Synonyms tvam — you; vā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.2

posted in: English 0

ŚB 1.17.2 वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ २ ॥ vṛṣaṁ mṛṇāla-dhavalaṁ mehantam iva bibhyatam vepamānaṁ padaikena sīdantaṁ śūdra-tāḍitam Synonyms vṛṣam — the bull; mṛṇāla–dhavalam — as white as a white lotus; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.22

posted in: English 0

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥ rudrādityā vasavo ye ca sādhyā viśve ’śvinau marutaś coṣmapāś ca gandharva-yakṣāsura-siddha-saṅghā vīkṣante tvāṁ vismitāś caiva sarve Synonyms rudra — manifestations … Read More

Share/Cuota/Condividi:

Kaliya

KALIYA. 1) Birth. Kasyapa, grandson of Brahma and son of Marici begot of his wife Kadru powerful nagas like Sesa, Airavata, Taksaka, Karkotaka, Kaliya, Maninaga, Purananaga etc. and from them were born all kinds of ragas … Read More

Share/Cuota/Condividi:
1 544 545 546 547 548 549 550 651