Bhagavad-gita 2.67.

posted in: English 0

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७ ॥ indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi   Synonyms indriyāṇām — of the senses; hi — certainly; caratām … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.54.

posted in: English 0

अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ ५४ ॥ arjuna uvāca sthita-prajñasya kā bhāṣā samādhi-sthasya keśava sthita-dhīḥ kiṁ prabhāṣeta kim āsīta vrajeta kim   Synonyms arjunaḥ uvāca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.40.

posted in: English 0

  नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥ nehābhikrama-nāśo ’sti pratyavāyo na vidyate sv-alpam apy asya dharmasya trāyate mahato bhayāt Synonyms na — there is not; iha — in this … Read More

Share/Cuota/Condividi:

Bhujanga, meaning

posted in: English 0

#Bhujanga   भुजङ्ग m. bhujaGga serpent   भुजङ्ग m. bhujaGga snake   भुजङ्ग m. bhujaGga paramour of a prostitute   भुजङ्ग m. bhujaGga species of daNDaka metre   भुजङ्ग m. bhujaGga dissolute friend of a prince … Read More

Share/Cuota/Condividi:

Svasa, meaning

posted in: English 0

#svasa    #shvasa.     श्वास m. zvAsa breath   स्वसन n. svasana respiration   स्वसङ्ग n. svasaGga Personal Computer (PC) [computer]   श्वासरोग m. zvAsaroga asthma   श्वास-नाल m. zvAsa-nAla air-tubes (tracheae) [zool.]   कोशा-श्वसन … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam, Canto 1, Preface

posted in: English 0

Preface We must know the present need of human society. And what is that need? Human society is no longer bounded by geographical limits to particular countries or communities. Human society is broader than in the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam, Canto 1, Introduction

posted in: English 0

Introduction The conception of God and the conception of Absolute Truth are not on the same level. The Śrīmad-Bhāgavatam hits on the target of the Absolute Truth. The conception of God indicates the controller, whereas the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.1. dharma-kṣetre kuru-kṣetre

posted in: English 0

  धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: । मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥ dhṛtarāṣṭra uvāca dharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya   dhṛtarāṣṭraḥ uvāca — King Dhṛtarāṣṭra said; dharma-kṣetre — … Read More

Share/Cuota/Condividi:

Parashuram !

  Hare Krsna Maharaj, Srila Manonatha Prabhu ,por favor acepte mis reverencias, todas las glorias a Srila Prabhupad. Permitame hacer unas preguntas!   1- Que fue lo que ocurrio con Jamadagni (el padre de Parashuram), que … Read More

Share/Cuota/Condividi:

Inquietudes!

Hare Krsna. Maharaj, Por favor acepte mis mas humildes y respetuosas obediencias, todas las glorias a Srila Prabhupad. Permítame hacerle estas preguntas:   1-Como podemos entender la división del Bhagavad Gita relacionado a estos tres conceptos: … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.21

posted in: English 0

आदित्यानामहं विष्णुर्ज्योतिषां रविरंश‍ुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥ ādityānām ahaṁ viṣṇur jyotiṣāṁ ravir aṁśumān marīcir marutām asmi nakṣatrāṇām ahaṁ śaśī Synonyms ādityānām — of the Ādityas; aham — I am; viṣṇuḥ — the Supreme … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.17

posted in: English 0

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥ kathaṁ vidyām ahaṁ yogiṁs tvāṁ sadā paricintayan keṣu keṣu ca bhāveṣu cintyo ’si bhagavan mayā Synonyms katham — how; vidyām aham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.4.7

posted in: English 0

ŚB 2.4.7 यथा गोपायति विभुर्यथा संयच्छते पुन: । यां यां शक्तिमुपाश्रित्य पुरुशक्ति: पर: पुमान् । आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च ॥ ७ ॥ yathā gopāyati vibhur yathā saṁyacchate punaḥ yāṁ yāṁ śaktim upāśritya puru-śaktiḥ paraḥ … Read More

Share/Cuota/Condividi:
1 475 476 477 478 479 480 481 658