Parashuram !
Hare Krsna Maharaj, Srila Manonatha Prabhu ,por favor acepte mis reverencias, todas las glorias a Srila Prabhupad. Permitame hacer unas preguntas! 1- Que fue lo que ocurrio con Jamadagni (el padre de Parashuram), que … Read More
Hare Krsna Maharaj, Srila Manonatha Prabhu ,por favor acepte mis reverencias, todas las glorias a Srila Prabhupad. Permitame hacer unas preguntas! 1- Que fue lo que ocurrio con Jamadagni (el padre de Parashuram), que … Read More
We have always said that the authorities to which we look as our reference point are: Guru (our own spiritual master) Sastra (revealed scriptures) Sadhu, (saints like our past Acaryas) However we find something interesting in … Read More
Hare Krsna. Maharaj, Por favor acepte mis mas humildes y respetuosas obediencias, todas las glorias a Srila Prabhupad. Permítame hacerle estas preguntas: 1-Como podemos entender la división del Bhagavad Gita relacionado a estos tres conceptos: … Read More
When Unwanted Things (Anarthas(c) are Destroyed and Namabhasa Is Thrown Far Away, the Spiritual Holy Name is Openly Manifest 55. When he leaves namabhasa behind, the chanter attains the pure chanting of the holy … Read More
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥ ādityānām ahaṁ viṣṇur jyotiṣāṁ ravir aṁśumān marīcir marutām asmi nakṣatrāṇām ahaṁ śaśī Synonyms ādityānām — of the Ādityas; aham — I am; viṣṇuḥ — the Supreme … Read More
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥ kathaṁ vidyām ahaṁ yogiṁs tvāṁ sadā paricintayan keṣu keṣu ca bhāveṣu cintyo ’si bhagavan mayā Synonyms katham — how; vidyām aham … Read More
ŚB 2.4.7 यथा गोपायति विभुर्यथा संयच्छते पुन: । यां यां शक्तिमुपाश्रित्य पुरुशक्ति: पर: पुमान् । आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च ॥ ७ ॥ yathā gopāyati vibhur yathā saṁyacchate punaḥ yāṁ yāṁ śaktim upāśritya puru-śaktiḥ paraḥ … Read More
#Kim किम् ind. kim what? how? whence? wherefore? why? किम् ind. kim wherefore then? किम् ind. kim what for? किम् indecl. kim whence? किम् indecl. kim why? किम् indecl. kim … Read More
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥ klaibyaṁ mā sma gamaḥ pārtha naitat tvayy upapadyate kṣudraṁ hṛdaya-daurbalyaṁ tyaktvottiṣṭha paran-tapa Synonyms klaibyam — impotence; mā sma — … Read More
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ३९ ॥ kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ dharme naṣṭe kulaṁ kṛtsnam adharmo ’bhibhavaty uta Synonyms kula-kṣaye — in destroying the family; praṇaśyanti — become vanquished; kula-dharmāḥ … Read More
अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् । सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥ २८ ॥ arjuna uvāca dṛṣṭvemaṁ sva-janaṁ kṛṣṇa yuyutsuṁ samupasthitam sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati Synonyms … Read More
Jaya-nitya-lila-pravishta om Vishnu-pada paramahamsa parivrajakacharya ashtottara-shata Shri Srimad His Divine Grace Srila A. C. Bhaktivedanta Swami Maharaja Prabhupada ki jaya. Jaya om Vishnu-pada paramahamsa parivrajakacharya ashtottara-shata Shri Srimad Bhaktisiddhanta Sarasvati Goswami Maharaja Prabhupada ki jaya. Jaya … Read More
Sunday 26 April 7:00 PM US Eastern Time (New York, Caribbean etc.) 6:00 PM US Central Time (Texas etc.) 4:00 PM US Pacific Time (California etc) It will be easy to determine the … Read More
Bg. 15.6 न तद्भासयते सूर्यो न शशाङ्को न पावक: । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥ na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama Synonyms … Read More
Kṛishṇa usa tres tipos de flautas. Una se llama veṇu, otras se llama muralī y la tercera se llama vaṁśī. Veṇu es muy pequeña, no más de seis pulgadas de largo, con seis agujeros para … Read More
सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥ sañjaya uvāca evam ukto hṛṣīkeśo guḍākeśena bhārata senayor ubhayor madhye sthāpayitvā rathottamam Synonyms sañjayaḥ uvāca — Sañjaya said; evam — thus; … Read More
अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ॥ २१ ॥ कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ २२ ॥ arjuna uvāca senayor ubhayor madhye rathaṁ sthāpaya me ’cyuta yāvad etān nirīkṣe ’haṁ yoddhu-kāmān avasthitān kair mayā … Read More
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥ काश्यश्च परमेष्वास: शिखण्डी च महारथ: । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: ॥ १७ ॥ द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते । सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक्पृथक् ॥ १८ ॥ … Read More
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥ tataḥ śaṅkhāś ca bheryaś ca paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śabdas tumulo ’bhavat Synonyms tataḥ — thereafter; śaṅkhāḥ — conchshells; ca — also; bheryaḥ — … Read More