Bhagavad-gita 2.19.
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥ ya enaṁ vetti hantāraṁ yaś cainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ hanti na hanyate Synonyms … Read More
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥ ya enaṁ vetti hantāraṁ yaś cainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ hanti na hanyate Synonyms … Read More
नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥ nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayor api dṛṣṭo ’ntas tv anayos tattva-darśibhiḥ Synonyms na — never; asataḥ — of the nonexistent; vidyate … Read More
Queridos devotos, no me he sentido bien desde ayer. Esperando sentirme mejor, esperé hasta el último momento, pero no hubo cambios positivos. Así que desafortunadamente no podré realizar las videoconferencias de hoy y de mañana. La … Read More
L’attrazione alla Coscienza di Krishna by Krishnadasa | posted in: Italiano | 0 L’attrazione alla Coscienza di Krishna e a tutte le cose che ne sono parte (come lo Sridhama, i Vaisnava, il Santo Nome eccetera) … Read More
Confidential Friends “The more confidential friends are called priya-sakhas and are almost Krishna’s age. Because of their very confidential friendship, their behavior is only on the basis of pure friendship. The behavior of other … Read More
कुपित adj. kupita offended कुपित adj. kupita provoked वानराः कुपिताः अभवन् sent. vAnarAH kupitAH abhavan the monkeys became angry कुपित adj. kupita incensed कुपित adj. kupita angry कुपितवायु m. kupitavAyu aggravated … Read More
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥ na caitad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ yān … Read More
अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥ arjuna uvāca kathaṁ bhīṣmam ahaṁ saṅkhye droṇaṁ ca madhusūdana iṣubhiḥ pratiyotsyāmi pūjārhāv ari-sūdana Synonyms arjunaḥ uvāca — Arjuna said; katham … Read More
सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥ sañjaya uvāca taṁ tathā kṛpayāviṣṭam aśru-pūrṇākulekṣaṇam viṣīdantam idaṁ vākyam uvāca madhusūdanaḥ Synonyms sañjayaḥ uvāca — Sañjaya said; tam — unto Arjuna; tathā — … Read More
सञ्जय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४६ ॥ sañjaya uvāca evam uktvārjunaḥ saṅkhye rathopastha upāviśat visṛjya sa-śaraṁ cāpaṁ śoka-saṁvigna-mānasaḥ Synonyms sañjayaḥ uvāca — Sañjaya said; evam — thus; uktvā … Read More
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ १७ ॥ tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān kṛpayā parayāviṣṭo viṣīdann idam abravīt Synonyms tān — all of them; samīkṣya — after seeing; … Read More
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्। आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा। श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥ २६ ॥ tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān ācāryān mātulān bhrātṝn putrān pautrān sakhīṁs tathā śvaśurān suhṛdaś caiva senayor ubhayor api Synonyms tatra — there; apaśyat … Read More
Remembering Srila Prabhupada’s Instructions The Birla family had traditionally been the richest in India. Srila Prabhupada called them “the best organized family in the world,” and said, “Nobody can measure their wealth.” In 1971 … Read More
El Medallón del Amor de Vishvanatha Chakravarti Thakura El Medallón Del Amor ~107~ Radha dijo: ” Todas las concepciones que tiene la gente de que Krishna y Yo conocemos mutuamente nuestras mentes, o de … Read More
Dos recetas Kheer, una especial y la otra fácil. Especial 1⁄2 C de arroz basmati o cualquier arroz de grano largo 8 C de leche entera Una pizca de azafrán 1⁄2 cucharadita de polvo de cardamomo … Read More
Otra gopī habló así a sus amigos sobre Kṛṣṇa: “Queridos amigos, nuestra Vṛndāvana está proclamando las glorias de toda esta tierra porque este planeta es glorificado por las huellas de loto del hijo de Devakī. Además … Read More
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥ yotsyamānān avekṣe ’haṁ ya ete ’tra samāgatāḥ dhārtarāṣṭrasya durbuddher yuddhe priya-cikīrṣavaḥ Synonyms yotsyamānān — those who will be fighting; avekṣe — let me … Read More
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥ tataḥ śvetair hayair yukte mahati syandane sthitau mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ Synonyms tataḥ — thereafter; śvetaiḥ — with … Read More