Brahma Samhita 48

posted in: English 0

Śrī brahma-saṁhitā 5.48 yasyaika-niśvasita-kālam athāvalambya jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ viṣṇur mahān sa iha yasya kalā-viśeṣo govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms yasya — whose; eka — one; niśvasita — of breath; kālam — time; atha — thus; … Read More

Share/Cuota/Condividi:

Brahma Samhita 46

posted in: English 0

Śrī brahma-saṁhitā 5.46 dīpārcir eva hi daśāntaram abhyupetya dīpāyate vivṛta-hetu-samāna-dharmā yas tādṛg eva hi ca viṣṇutayā vibhāti govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms dīpa–arciḥ — the flame of a lamp; eva — as; hi — certainly; … Read More

Share/Cuota/Condividi:

Brahma Samhita 38

posted in: English 0

Śrī brahma-saṁhitā 5.38 premāñjana-cchurita-bhakti-vilocanena santaḥ sadaiva hṛdayeṣu vilokayanti yaṁ śyāmasundaram acintya-guṇa-svarūpaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms prema — of love; añjana — with the salve; churita — tinged; bhakti — of devotion; vilocanena — with … Read More

Share/Cuota/Condividi:

Brahma Samhita 28

posted in: English 0

Śrī brahma-saṁhitā 5.28 trayyā prabuddho ‘tha vidhir vijñāta-tattva-sāgaraḥ tuṣṭāva veda-sāreṇa stotreṇānena keśavam Synonyms trayyā — by the embodiment of the three Vedas; prabuddhaḥ — enlightened; atha — then; vidhiḥ — Brahmā; vijñāta — acquainted with; tattva–sāgaraḥ … Read More

Share/Cuota/Condividi:

Brahma Samhita 3

posted in: English 0

Śrī brahma-saṁhitā 5.3 karṇikāraṁ mahad yantraṁ ṣaṭ-koṇaṁ vajra-kīlakam ṣaḍ-aṅga-ṣaṭ-padī-sthānaṁ prakṛtyā puruṣeṇa ca premānanda-mahānanda- rasenāvasthitaṁ hi yat jyotī-rūpeṇa manunā kāma-bījena saṅgatam Synonyms karṇikāram — the whorl; mahat — great; yantram — figure; ṣaṭ–koṇam — a hexagon; vajra … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.29

posted in: English 0

ŚB 1.10.29 या वीर्यशुल्केन हृता: स्वयंवरे प्रमथ्य चैद्यप्रमुखान् हि शुष्मिण: । प्रद्युम्नसाम्बाम्बसुतादयोऽपरा याश्चाहृता भौमवधे सहस्रश: ॥ २९ ॥ yā vīrya-śulkena hṛtāḥ svayaṁvare pramathya caidya-pramukhān hi śuṣmiṇaḥ pradyumna-sāmbāmba-sutādayo ’parā yāś cāhṛtā bhauma-vadhe sahasraśaḥ Synonyms yā — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.28

posted in: English 0

ŚB 1.10.28 नूनं व्रतस्‍नानहुतादिनेश्वर: समर्चितो ह्यस्य गृहीतपाणिभि: । पिबन्ति या: सख्यधरामृतं मुहु- र्व्रजस्त्रिय: सम्मुमुहुर्यदाशया: ॥ २८ ॥ nūnaṁ vrata-snāna-hutādineśvaraḥ samarcito hy asya gṛhīta-pāṇibhiḥ pibanti yāḥ sakhy adharāmṛtaṁ muhur vraja-striyaḥ sammumuhur yad-āśayāḥ Synonyms nūnam — certainly in … Read More

Share/Cuota/Condividi:

Sanskrit words

posted in: English 0

असृष्टान्नं (asRishhTaannaM) = without distribution of prasaadam असौ (asau) = him (from adas.h) असौम्य (asaumya) = (adj) unpleasant अस्त (asta) = fall (set) अस्तं (astaM) = destroyed , vanquished अस्तमवेला (astamavelaa) = (fem) evening twilight अस्ति … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.18

posted in: English 0

ŚB 1.9.18 एष वै भगवान्साक्षादाद्यो नारायण: पुमान् । मोहयन्मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥ eṣa vai bhagavān sākṣād ādyo nārāyaṇaḥ pumān mohayan māyayā lokaṁ gūḍhaś carati vṛṣṇiṣu Synonyms eṣaḥ — this; vai — positively; bhagavān … Read More

Share/Cuota/Condividi:

Lord Garuda

Lord Garuda or Garutmanta, is the eagle like divine bird used by Lord Vishnu as his vehicle. He is not an ordinary bird and you can imagine his size since he serves as the vehicle of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.52

posted in: English 0

ŚB 1.8.52 यथा पङ्केन पङ्काम्भ: सुरया वा सुराकृतम् । भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति ॥ ५२ ॥ yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam bhūta-hatyāṁ tathaivaikāṁ na yajñair mārṣṭum arhati Synonyms yathā — as much as; paṅkena — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.23

posted in: English 0

ŚB 1.8.23 यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता । विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् ॥ २३ ॥ yathā hṛṣīkeśa khalena devakī kaṁsena ruddhāticiraṁ śucārpitā vimocitāhaṁ ca sahātmajā vibho tvayaiva nāthena muhur vipad-gaṇāt Synonyms … Read More

Share/Cuota/Condividi:

Varuthini Ekadasi

Sri Yudhisthira Maharaj said, “Oh Vasudeva, I offer my most humble obeisances unto You. Please now describe to me the Ekadasi of the dark fortnight (krsna paksha) of the month of Vaisakha (April-May), including its specific … Read More

Share/Cuota/Condividi:

Varuthini Ekadasi (en Espanol)

Sri Yudhisthira Maharaj dijo: “Oh Vasudeva, te ofrezco mis más humildes reverencias. Por favor, descríbame ahora el Ekadasi de la quincena oscura (krsna paksha) del mes de Vaisakha (abril-mayo), incluidos sus méritos e influencia específicos ”. … Read More

Share/Cuota/Condividi:
1 413 414 415 416 417 418 419 605