Padma Purana on Kartika Vrata
Quoted by Srila Sanatana Gosvami in his Hari-bhakti Vilasa (the standard lawbook for all Gaudiya Vaisnavas) Intro -if one neglects to perform the Kartika Vrata all his pious merits amassed in the passed are burned … Read More
What is most favorable for devotional service? – Bhaktivinoda Thakura
Dust from the lotus feet of pure devotees is conducive to devotional service, while service to the Vaisnavas is itself the supreme perfection and the root of the tender creeper of divine love. (Saranagati) … Read More
Jivatattva
The Jiva From Tatastha-Sakti Krishna Dasi (engl) june 18, 2002 – n.1574 My son and I had this conversation Krsna dasi (Not my real name, they might kick my son out of school) Son: Mom … Read More
Srimad-Bhagavatam 1.17.32. tvāṁ vartamānaṁ nara-deva-deheṣv
#SB 1.17.32 त्वां वर्तमानं नरदेवदेहे- ष्वनुप्रवृत्तोऽयमधर्मपूग: । लोभोऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भ: ॥ ३२ ॥ tvāṁ vartamānaṁ nara-deva-deheṣv anupravṛtto ’yam adharma-pūgaḥ lobho ’nṛtaṁ cauryam anāryam aṁho jyeṣṭhā ca māyā kalahaś ca … Read More
Srimad-Bhagavatam 1.17.31. rājovāca na te guḍākeśa-yaśo-dharāṇāṁ
#SB 1.17.31 राजोवाच न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयमस्ति किञ्चित् । न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वमधर्मबन्धु: ॥ ३१ ॥ rājovāca na te guḍākeśa-yaśo-dharāṇāṁ baddhāñjaler vai bhayam asti kiñcit na vartitavyaṁ bhavatā kathañcana … Read More
Srimad-Bhagavatam 1.17.30. patitaṁ pādayor vīraḥ
#SB 1.17.30 पतितं पादयोर्वीर: कृपया दीनवत्सल: । शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव ॥ ३० ॥ patitaṁ pādayor vīraḥ kṛpayā dīna-vatsalaḥ śaraṇyo nāvadhīc chlokya āha cedaṁ hasann iva patitam — fallen; pādayoḥ — at … Read More
Srimad-Bhagavatam 1.17.28. iti dharmaṁ mahīṁ caiva
#SB 1.17.28 इति धर्मं महीं चैव सान्त्वयित्वा महारथ: । निशातमाददे खड्गं कलयेऽधर्महेतवे ॥ २८ ॥ iti dharmaṁ mahīṁ caiva sāntvayitvā mahā-rathaḥ niśātam ādade khaḍgaṁ kalaye ’dharma-hetave iti — thus; dharmam — the … Read More
Srimad-Bhagavatam 1.17.26. iyaṁ ca bhūmir bhagavatā
#SB 1.17.26 इयं च भूमिर्भगवता न्यासितोरुभरा सती । श्रीमद्भिस्तत्पदन्यासै: सर्वत: कृतकौतुका ॥ २६ ॥ iyaṁ ca bhūmir bhagavatā nyāsitoru-bharā satī śrīmadbhis tat-pada-nyāsaiḥ sarvataḥ kṛta-kautukā iyam — this; ca — and; bhūmiḥ — surface … Read More
Srimad-Bhagavatam 1.17.25. idānīṁ dharma pādas te
#SB 1.17.25 इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यत: । तं जिघृक्षत्यधर्मोऽयमनृतेनैधित: कलि: ॥ २५ ॥ idānīṁ dharma pādas te satyaṁ nirvartayed yataḥ taṁ jighṛkṣaty adharmo ’yam anṛtenaidhitaḥ kaliḥ idānīm — at the present … Read More
Srimad-Bhagavatam 1.17.23. athavā deva-māyāyā
#SB 1.17.23 अथवा देवमायाया नूनं गतिरगोचरा । चेतसो वचसश्चापि भूतानामिति निश्चय: ॥ २३ ॥ athavā deva-māyāyā nūnaṁ gatir agocarā cetaso vacasaś cāpi bhūtānām iti niścayaḥ athavā — alternatively; deva — the Lord; … Read More
Srimad-Bhagavatam 1.17.22. rājovāca dharmaṁ bravīṣi dharma-jña
#SB 1.17.22 राजोवाच धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् । यदधर्मकृत: स्थानं सूचकस्यापि तद्भवेत् ॥ २२ ॥ rājovāca dharmaṁ bravīṣi dharma-jña dharmo ’si vṛṣa-rūpa-dhṛk yad adharma-kṛtaḥ sthānaṁ sūcakasyāpi tad bhavet rājā uvāca — … Read More
Srimad-Bhagavatam 1.17.18. na vayaṁ kleśa-bījāni
#SB 1.17.18 न वयं क्लेशबीजानि यत: स्यु: पुरुषर्षभ । पुरुषं तं विजानीमो वाक्यभेदविमोहिता: ॥ १८ ॥ na vayaṁ kleśa-bījāni yataḥ syuḥ puruṣarṣabha puruṣaṁ taṁ vijānīmo vākya-bheda-vimohitāḥ na — not; vayam — we; … Read More
Srimad-Bhagavatam 1.17.15. anāgaḥsv iha bhūteṣu
#SB 1.17.15 अनाग:स्विह भूतेषु य आगस्कृन्निरङ्कुश: । आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ १५ ॥ anāgaḥsv iha bhūteṣu ya āgas-kṛn niraṅkuśaḥ āhartāsmi bhujaṁ sākṣād amartyasyāpi sāṅgadam anāgaḥsu iha — to the offenseless; bhūteṣu — … Read More
Bhagavad-gita 15.9
Bg. 15.9 श्रोत्रं चक्षु: स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥ śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca adhiṣṭhāya manaś cāyaṁ viṣayān upasevate Synonyms śrotram — ears; cakṣuḥ — eyes; … Read More
Bhagavad-gita 15.3-4
Bg. 15.3-4 न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं सुविरूढमूल- मसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥ तत: पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूय: । तमेव चाद्यं पुरुषं प्रपद्ये यत: प्रवृत्ति: प्रसृता पुराणी ॥ … Read More
Srimad-Bhagavatam 1.17.12. ko ’vṛścat tava pādāṁs trīn
#SB 1.17.12 कोऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद । मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ १२ ॥ ko ’vṛścat tava pādāṁs trīn saurabheya catuṣ-pada mā bhūvaṁs tvādṛśā rāṣṭre rājñāṁ kṛṣṇānuvartinām kaḥ — who … Read More