Bhagavad-gita 2.51.
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥ karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam Synonyms karma-jam — due to fruitive activities; buddhi-yuktāḥ — being engaged in … Read More
Bhagavad-gita 16.18
Bg. 16.18 अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता: । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: ॥ १८ ॥ ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ mām ātma-para-deheṣu pradviṣanto ’bhyasūyakāḥ Synonyms ahaṅkāram — false ego; balam — strength; darpam — … Read More
Due milioni di italiani limitano o abbandonano la carne
In Italia cresce il numero di #vegetariani e vegani. Sempre più persone starebbero rinunciando alla carne e al pesce per diventare vegetariani e anche ad altri prodotti di origine animale per abbracciare la scelta vegan. Sono … Read More
Bhagavad-gita 3.5 – na hi kaścit kṣaṇam api
#BG 3.5 न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥ na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ … Read More
Bhagavad-gita 3.4 – na karmaṇām anārambhān
न कर्मणामनारम्भान्नैष्कर्म्य पुरुषोऽश्नुते । न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥ na karmaṇām anārambhān naiṣkarmyaṁ puruṣo ’śnute na ca sannyasanād eva siddhiṁ samadhigacchati na — not; karmaṇām — of prescribed duties; anārambhāt … Read More
I quattro principi
I quattro principi della vita spirituale sono: Misericordia, Purezza, Veridicità e Austerità. Le regole che regalano queste quattro virtù a coloro che le praticano sono: evitare di consumare la carne degli animali (Misericordia) condurre una vita … Read More
Vidyabhusana Project Update: Another Manuscript Discovered
By Dr. Demian Martins Since March, libraries and institutes in India have been closed, transportation has been mostly unavailable, and people are usually unwilling to meet visitors. As this situation inevitably brought some important activities … Read More
Bhagavad-gita, Introduction
Introduction by Sri A.C. Bhaktivedanta Swami Prabhupada Introduction oṁ ajñāna-timirāndhasya jñānāñjana-śalākayā cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ śrī-caitanya-mano-’bhīṣṭaṁ sthāpitaṁ yena bhū-tale svayaṁ rūpaḥ kadā mahyaṁ dadāti sva-padāntikam I was born in the darkest ignorance, … Read More
Bhagavad-gita 3.3 – śrī-bhagavān uvāca loke ’smin dvi-vidhā niṣṭhā
#BG 3.3 श्रीभगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥ śrī-bhagavān uvāca loke ’smin dvi-vidhā niṣṭhā purā proktā mayānagha jñāna-yogena sāṅkhyānāṁ karma-yogena yoginām śrī–bhagavān uvāca — … Read More
Bhagavad-gita 3.1 – arjuna uvāca jyāyasī cet karmaṇas te
#BG 3.1 अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥ arjuna uvāca jyāyasī cet karmaṇas te matā buddhir janārdana tat kiṁ karmaṇi ghore māṁ niyojayasi … Read More
Bhaktivinoda Thakura (1838-1914)
From Back to Godhead Compiled by Manu dasa Srila #Bhaktivinoda Thakura (1838-1914) is a prominent preceptor acharya in our succession of spiritual masters and disciples coming from Lord Krishna. He was a pioneering spiritual leader, a … Read More
A Child Sent by Krishna
It was Janmastami, the annual celebration of the advent of Lord Krsna some five thousand years before. Residents of Calcutta, mostly Vaisnavas (devotees of Lord Krsna) but also many Muslims and even some British, were … Read More
Bhagavad-gita 2.71 – vihāya kāmān yaḥ sarvān
#BG 2.71 विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कार स शान्तिमधिगच्छति ॥ ७१ ॥ vihāya kāmān yaḥ sarvān pumāṁś carati niḥspṛhaḥ nirmamo nirahaṅkāraḥ sa śāntim adhigacchati vihāya — giving up; kāmān — material … Read More
Bhagavad-gita 2.70 – āpūryamāṇam acala-pratiṣṭhaṁ
#BG 2.70 आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७० ॥ āpūryamāṇam acala-pratiṣṭhaṁ samudram āpaḥ praviśanti yadvat tadvat kāmā yaṁ praviśanti sarve sa śāntim āpnoti na … Read More
Bhagavad-gita 2.69 – yā niśā sarva-bhūtānāṁ
#BG 2.69 या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥ yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ yā … Read More
Bhagavad-gita 2.68 – tasmād yasya mahā-bāho
#BG 2.68 तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥ tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā tasmāt — therefore; yasya — whose; mahā–bāho — O mighty-armed one; … Read More