Bhagavad-gita 1.5. dhṛṣṭaketuś cekitānaḥ

posted in: English 0

 

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।

पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

 

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna;
kāśirājaḥ — Kāśirāja; ca — also; vīrya-vān — very powerful;
purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — and;
śaibyaḥ — Śaibya; ca — and; nara-puṅgavaḥ — hero in human society.

 

There are also great heroic, powerful fighters like
Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja and Śaibya.

 

 

 

Post view 436 times

Share/Cuota/Condividi:
Subscribe
Notify of
0 Adds or Replies
Inline Feedbacks
View all comments