Bhagavad-gita 9.6.
यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥ yathākāśa-sthito nityaṁ vāyuḥ sarvatra-go mahān tathā sarvāṇi bhūtāni mat-sthānīty upadhāraya Synonyms yathā — just as; ākāśa-sthitaḥ — situated in the sky; nityam … Read More