Bhagavad-gita 13.27
Bg. 13.27 यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २७ ॥ yāvat sañjāyate kiñcit sattvaṁ sthāvara-jaṅgamam kṣetra-kṣetrajña-saṁyogāt tad viddhi bharatarṣabha Synonyms yāvat — whatever; sañjāyate — comes into being; kiñcit — anything; sattvam — existence; sthāvara … Read More