Srimad-Bhagavatam 1.1.10 – prāyeṇālpāyuṣaḥ sabhya
ŚB 1.1.10 प्रायेणाल्पायुष: सभ्य कलावस्मिन् युगे जना: । मन्दा: सुमन्दमतयो मन्दभाग्या ह्युपद्रुता: ॥ १० ॥ prāyeṇālpāyuṣaḥ sabhya kalāv asmin yuge janāḥ mandāḥ sumanda-matayo manda-bhāgyā hy upadrutāḥ prāyeṇa — almost always; alpa — meager; āyuṣaḥ … Read More