Srimad-Bhagavatam 1.3.4

posted in: English 0

ŚB 1.3.4 पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् । सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ ४ ॥ paśyanty ado rūpam adabhra-cakṣuṣā sahasra-pādoru-bhujānanādbhutam sahasra-mūrdha-śravaṇākṣi-nāsikaṁ sahasra-mauly-ambara-kuṇḍalollasat Synonyms paśyanti — see; adaḥ — the form of the puruṣa; rūpam — form; adabhra — perfect; cakṣuṣā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.3

posted in: English 0

ŚB 1.3.3 यस्यावयवसंस्थानै: कल्पितो लोकविस्तर: । तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३ ॥ yasyāvayava-saṁsthānaiḥ kalpito loka-vistaraḥ tad vai bhagavato rūpaṁ viśuddhaṁ sattvam ūrjitam Synonyms yasya — whose; avayava — bodily expansion; saṁsthānaiḥ — situated in; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.3.1

posted in: English 0

ŚB 1.3.1 सूत उवाच जगृहे पौरुषं रूपं भगवान्महदादिभि: । सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १ ॥ sūta uvāca jagṛhe pauruṣaṁ rūpaṁ bhagavān mahad-ādibhiḥ sambhūtaṁ ṣoḍaśa-kalam ādau loka-sisṛkṣayā Synonyms sūtaḥ uvāca — Sūta said; jagṛhe — accepted; pauruṣam … Read More

Share/Cuota/Condividi:
1 593 594 595 596 597 598 599 633