Srimad-Bhagavatam 1.3.4
ŚB 1.3.4 पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् । सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ ४ ॥ paśyanty ado rūpam adabhra-cakṣuṣā sahasra-pādoru-bhujānanādbhutam sahasra-mūrdha-śravaṇākṣi-nāsikaṁ sahasra-mauly-ambara-kuṇḍalollasat Synonyms paśyanti — see; adaḥ — the form of the puruṣa; rūpam — form; adabhra — perfect; cakṣuṣā … Read More