Bhagavad-gita 4.40.

posted in: English 0

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥ ajñaś cāśraddadhānaś ca saṁśayātmā vinaśyati nāyaṁ loko ’sti na paro na sukhaṁ saṁśayātmanaḥ   Synonyms ajñaḥ — a fool who has no … Read More

Share/Cuota/Condividi:
1 570 571 572 573 574 575 576 633