Srimad-Bhagavatam 1.8.14
ŚB 1.8.14 अन्त:स्थ: सर्वभूतानामात्मा योगेश्वरोहरि: । स्वमाययावृणोद्गर्भं वैराट्या: कुरुतन्तवे ॥ १४ ॥ antaḥsthaḥ sarva-bhūtānām ātmā yogeśvaro hariḥ sva-māyayāvṛṇod garbhaṁ vairāṭyāḥ kuru-tantave Synonyms antaḥsthaḥ — being within; sarva — all; bhūtānām — of the living beings; ātmā … Read More