Bhagavad-gita 6.10
योगी युञ्जीत सततमात्मानं रहसि स्थित: । एकाकी यतचित्तात्मा निराशीरपरिग्रह: ॥ १० ॥ yogī yuñjīta satatam ātmānaṁ rahasi sthitaḥ ekākī yata-cittātmā nirāśīr aparigrahaḥ Synonyms yogī — a transcendentalist; yuñjīta — must concentrate in Kṛṣṇa consciousness; satatam — … Read More