Srimad-Bhagavatam 1.10.6

posted in: English 0

ŚB 1.10.6 नाधयो व्याधय: क्लेशा दैवभूतात्महेतव: । अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६ ॥ nādhayo vyādhayaḥ kleśā daiva-bhūtātma-hetavaḥ ajāta-śatrāv abhavan jantūnāṁ rājñi karhicit Synonyms na — never; ādhayaḥ — anxieties; vyādhayaḥ — diseases; kleśāḥ — trouble … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.5

posted in: English 0

ŚB 1.10.5 नद्य: समुद्रा गिरय: सवनस्पतिवीरुध: । फलन्त्योषधय: सर्वा: काममन्वृतु तस्य वै ॥ ५ ॥ nadyaḥ samudrā girayaḥ savanaspati-vīrudhaḥ phalanty oṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai Synonyms nadyaḥ — rivers; samudrāḥ — oceans; girayaḥ — hills … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.2

posted in: English 0

ŚB 1.10.2 सूत उवाच वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरि: । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥ sūta uvāca vaṁśaṁ kuror vaṁśa-davāgni-nirhṛtaṁ saṁrohayitvā bhava-bhāvano hariḥ niveśayitvā nija-rājya īśvaro yudhiṣṭhiraṁ prīta-manā babhūva ha Synonyms … Read More

Share/Cuota/Condividi:
1 557 558 559 560 561 562 563 633