Srimad-Bhagavatam 1.14.1

posted in: English 0

ŚB 1.14.1 सूत उवाच सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिद‍ृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १ ॥ sūta uvāca samprasthite dvārakāyāṁ jiṣṇau bandhu-didṛkṣayā jñātuṁ ca puṇya-ślokasya kṛṣṇasya ca viceṣṭitam Synonyms sūtaḥ uvāca — Śrī Sūta … Read More

Share/Cuota/Condividi:

Vrindavana Lila – Daily meditation

posted in: English, Area9 0

Daily meditation “All glories to Sri Govinda Lilamrita, the immortal nectar pastimes of Sri Govinda, that defeats the nectar of the demigods, or the desire for liberation, bestows a wonderful sacred thirst whenever it is drunk … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.59

posted in: English 0

ŚB 1.13.59 विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन । हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवक: ॥ ५९ ॥ viduras tu tad āścaryaṁ niśāmya kuru-nandana harṣa-śoka-yutas tasmād gantā tīrtha-niṣevakaḥ Synonyms viduraḥ — Vidura also; tu — but; tat — that incident; āścaryam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.55

posted in: English 0

ŚB 1.13.55 विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५५ ॥ vijñānātmani saṁyojya kṣetrajñe pravilāpya tam brahmaṇy ātmānam ādhāre ghaṭāmbaram ivāmbare Synonyms vijñāna — purified identity; ātmani — in intelligence; saṁyojya — perfectly fixing; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.53

posted in: English 0

ŚB 1.13.53 स्‍नात्वानुसवनं तस्मिन्हुत्वा चाग्नीन्यथाविधि । अब्भक्ष उपशान्तात्मा स आस्ते विगतैषण: ॥ ५३ ॥ snātvānusavanaṁ tasmin hutvā cāgnīn yathā-vidhi ab-bhakṣa upaśāntātmā sa āste vigataiṣaṇaḥ Synonyms snātvā — by taking bath; anusavanam — regularly three times (morning, … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.54

posted in: English 0

ŚB 1.13.54 जितासनो जितश्वास: प्रत्याहृतषडिन्द्रिय: । हरिभावनया ध्वस्तरज:सत्त्वतमोमल: ॥ ५४ ॥ jitāsano jita-śvāsaḥ pratyāhṛta-ṣaḍ-indriyaḥ hari-bhāvanayā dhvasta- rajaḥ-sattva-tamo-malaḥ Synonyms jita–āsanaḥ — one who has controlled the sitting posture; jita–śvāsaḥ — one who has controlled the breathing process; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.50

posted in: English 0

ŚB 1.13.50 निष्पादितं देवकृत्यमवशेषं प्रतीक्षते । तावद् यूयमवेक्षध्वं भवेद् यावदिहेश्वर: ॥ ५० ॥ niṣpāditaṁ deva-kṛtyam avaśeṣaṁ pratīkṣate tāvad yūyam avekṣadhvaṁ bhaved yāvad iheśvaraḥ Synonyms niṣpāditam — performed; deva–kṛtyam — what was to be done on behalf … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.52

posted in: English 0

ŚB 1.13.52 स्रोतोभि: सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् । सप्तानां प्रीतये नाना सप्तस्रोत: प्रचक्षते ॥ ५२ ॥ srotobhiḥ saptabhir yā vai svardhunī saptadhā vyadhāt saptānāṁ prītaye nānā sapta-srotaḥ pracakṣate Synonyms srotobhiḥ — by currents; saptabhiḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.47

posted in: English 0

ŚB 1.13.47 अहस्तानि सहस्तानामपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४७ ॥ ahastāni sahastānām apadāni catuṣ-padām phalgūni tatra mahatāṁ jīvo jīvasya jīvanam Synonyms ahastāni — those who are devoid of hands; sa–hastānām — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.45

posted in: English 0

ŚB 1.13.45 तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मन: । कथं त्वनाथा: कृपणा वर्तेरंस्ते च मां विना ॥ ४५ ॥ tasmāj jahy aṅga vaiklavyam ajñāna-kṛtam ātmanaḥ kathaṁ tv anāthāḥ kṛpaṇā varteraṁs te ca māṁ vinā Synonyms tasmāt — therefore; jahi — … Read More

Share/Cuota/Condividi:
1 543 544 545 546 547 548 549 633